6-2-72 गोबिडालसिंहसैन्धवेषु उपमाने पूर्वपदम् आदिः उदात्तः
index: 6.2.72 sutra: गोबिडालसिंहसैन्धवेषूपमाने
गवादिषु उपमानवाचिषु उत्तरपदेषु पूर्वपदमाद्युदात्तं भवति। धान्यगवः। भिक्षाबिडालः। तृणसिंहः। काष्ठसिंहः। सक्तुसैन्धवः। पानसैन्धवः। धान्यं गौरिव इति विगृह्य व्याघ्रादेराकृतिगणत्वादुपमितं व्याघ्रादिभिः इति समासः। उपमानार्थोऽपि यथासम्भवम् यथाप्रसिद्धि च योजयितव्यः। गवाकृत्या संनिवेशितं धान्यम् धान्यगवशब्देन उच्यते। उपमाने इति किम्? परमसिंहः।
index: 6.2.72 sutra: गोबिडालसिंहसैन्धवेषूपमाने
धान्यगवः । गोबिडालः । तृणसिंहः । सक्तुसैन्धवः । धान्यं गौरिवेति विग्रहः । व्याघ्रादिः । गवाकृत्या सन्निवेशितं धान्यं धान्यगवशब्देनोच्यते । उपमाने किम् । परमसिंहः ।
index: 6.2.72 sutra: गोबिडालसिंहसैन्धवेषूपमाने
गौविडालसिहसैन्धवेषूपमाने ॥ उपमानशब्दस्य सह गवादिभिः प्रत्येकं सम्बन्धादेकवचनम् । उपमानार्थोऽपीति । यो यत्रोदाहरणे उपमानार्थः समाभवति स तत्र योजयितव्यः । यथाप्रसिद्धं चेति । यस्योदाहरणस्य च यथा लोके प्रसिद्धिः स तथा योजयितव्यः । तत्र दिङ्मात्रं दर्शयति - गवाकृत्येत्यादि । आकृतिः - संस्थानम् , संनिवेशितम् - व्यवस्थापितम् । एवमन्यत्रापि यत्किञ्चित् सादृश्यं योजनियम् ॥