6-2-71 भक्ताख्याः तदर्थेषु पूर्वपदम् आदिः उदात्तः
index: 6.2.71 sutra: भक्ताख्यास्तदर्थेषु
भक्तमन्नम्, तदाख्यास् तद्वाचिनः शब्दाः, तदर्थेषु उत्तरपदेषु आद्युदात्ता बवन्ति। भिक्षाकंसः। श्राणाकंसः। भाजीकंसः। भिक्षादयोऽन्नवचनाः। भक्ताख्याः इति किम्? समाशशालयः। समशनं समाशः इति क्रियामात्रमुच्यते, न द्रव्यम्। तदर्थेसु इति किम्? भिक्षाप्रियः। बहुव्रीहिरयम्, अत्र पूर्वपदमन्तोदात्तम्।
index: 6.2.71 sutra: भक्ताख्यास्तदर्थेषु
भक्तमन्नम् । भिक्षाकंसः । भाजीकंसः । भिक्षादयोऽन्नविशेषाः । भक्ताख्याः किम् । समाशालयः । समशनं समाश इति क्रियामात्रमुच्यते । तदर्थेषु किम् । भिक्षाप्रियः । बहुव्रीहिरयम् । अत्र पूर्वपदमन्तोदात्तम् ।
index: 6.2.71 sutra: भक्ताख्यास्तदर्थेषु
एबहुवचननिर्देशादेव स्वरुपविधिनिरासे सिद्धे आख्याग्रहणं भक्तविशेषवाचिनां भक्षादीनां गर्हणार्थमन्यथा पर्यायाणामन्नादीनामेव ग्रहणं स्यात् । भिक्षाकंण्दयः षष्ठीसमासाः येषां प्रकृतिविकारभावे चतुर्थीसमास इति पक्षः । अन्येषां चतुर्थीसमासाः ॥