पापं च शिल्पिनि

6-2-68 पापं च शिल्पिनि पूर्वपदम् आदिः उदात्तः विभाषा

Kashika

Up

index: 6.2.68 sutra: पापं च शिल्पिनि


पापशदः शिल्पिवाचिनि उतरपदे विभाषा आद्युदात्तो भवति। पापनापितः, पापनापितः। पापकुलालः, पापकुलालः। पापाणके कुत्सितैः 2.1.54 इति पापशब्दस्य प्रतिपदोक्तः समानाधिकरणसमासः इति षष्ठीसमसे न भवति, पापस्य नापितः पापनापितः इति।

Siddhanta Kaumudi

Up

index: 6.2.68 sutra: पापं च शिल्पिनि


पापनापितः । पापाणके-<{SK733}> इति प्रतिपदोक्तस्यैव ग्रहणात् । षष्ठीसमासे न ।