सप्तमीहारिणौ धर्म्येऽहरणे

6-2-65 सप्तमीहारिणौ धर्म्ये अहरणे पूर्वपदम् आदिः उदात्तः

Kashika

Up

index: 6.2.65 sutra: सप्तमीहारिणौ धर्म्येऽहरणे


सप्तम्यन्तं हारिवाचि च पूर्वपदं धर्म्येवाचिनि हरणशब्दादन्यस्मिन्नुत्तरपदे आद्युदात्तं भवति। हारि इति देयं यः स्वीकरोति सोऽभिधीयते। धम्र्यम् इत्याचारनियतं देयमुच्यते। धर्मो हि अनुवृत्त आचारः, तस्मादनपेतं तेन वा प्राप्यम् इति। स्तूपेशाणः। मुकुटेकार्षापणम्। हलेद्विपदिका। हलेत्रिपदिका। दृषदिमाषकः। संज्ञायाम् इति सप्तमीसमासः, कारनाम्नि चेति विभक्तेरलुक्। हारिणि याज्ञिकाश्वः। वैयाकरणहस्ती। मातुलाश्वः। पितृव्यगवः। क्वचिदयमाचारो व्यवस्थितः, स्तूपादिषु शाणादि दातव्यम्, याज्ञिकादीनामश्वादि इति। धर्म्ये इति किम्? स्तम्बेरमः। कर्मकरवर्धितकः। अहरणे इति किम्? वाडवहरणम्। वडवायाः अयं वाडवः। तस्य बीजनिषेकादुत्तरकालं शरीरपूष्ट्यर्थं यद् दीयते हरणम् इति तदुच्यते। परोऽपि कृत्स्वरो हारिस्वरेण बाध्यते विप्रतिषेधेन इत्येतदहरणे इत्यनेन ज्ञाप्यते, तेन वाडवहार्यम् इति हारिस्वरः सिद्धो भवति।

Siddhanta Kaumudi

Up

index: 6.2.65 sutra: सप्तमीहारिणौ धर्म्येऽहरणे


सम्तम्यन्तं हारिवाचि च आद्युदात्तं धर्म्ये परे । देयं यः स्वीकरोति स हारीत्युच्यते । धर्म्यमित्याचारनियतं देयम् । मुकुटेकार्षापणम् । हलेद्विपदिका । संज्ञायाम् <{SK721}> इत्यलुक् । याज्ञिकाश्वः । वैयाकरणहस्ती । क्वचिदयमाचारो मुकुटादिषु कार्षापणादि दातव्यं याज्ञिकादीनां त्वश्वादिरिति । धर्म्ये इति किम् । स्तम्बेरमः । कर्मकरवर्द्धितकः । अहरणे किम् । वाडवहरणम् । वडवाया अयं वाडवः । तस्य बीजनिषेकादुत्तरकालं शरीरपुष्ट्यर्थं यद्दीयते तद्धरणमित्युच्यते । परोऽपि कृत्स्वरो हारिस्वरेम बाध्यत इत्यहरण इति निषेधेन ज्ञाप्यते । तेन वाडवहार्यमिति हारिस्वरः सिध्यति ।