6-2-64 आदिः उदात्तः पूर्वपदम्
index: 6.2.64 sutra: आदिरुदात्तः
आदिरुदात्तः इत्येतदधिकृतम्। इत उत्तरं यद् वक्ष्यामः तत्र पूर्वपदस्य आदिरुदात्तो भवति इत्येवं तद्वेदितव्यम्। वक्ष्यति सप्तमीहारिणौ धर्म्येऽहरणे 6.2.65 इति। स्तूपेशाणः। सुकुटेकार्षापणम्। याज्ञिकाश्वः। वैयाकरणहस्ती। दृषदिमाषकः। आदिरिति प्रागन्ताधिकारात्। उदात्तः इति प्रकृत्या भगालम् 6.2.137 इति यावत्।
index: 6.2.64 sutra: आदिरुदात्तः
अधिकारोऽयम् ।
index: 6.2.64 sutra: आदिरुदात्तः
हारीत्यावश्यके णिनिः । घर्म्ये इत्यर्थग्रहणम् । हरणप्रतिषेधातस्ताहचर्याद्धारीत्यर्थघणम् । आचारनियतमिति । आचारेण नियनमाचारनियतम्, आचारवशादवश्यकर्तव्यमित्यर्थः । कथं पुनस्ताद्धर्म्यम् तत्राह - घर्मो ह्यनुवृत आचार इति । जनपदे ग्रामे चरणे कुरु वाऽनुवृतः परम्परायात इत्यर्थः । तस्मादनपेतं धर्म्यम्, धर्मपथ्यर्थ इत्यादिना यत् । तेन वा प्राप्यमिति । नौवयोधर्म इत्यादिना यत् । याज्ञिकाश्वादौ षष्ठीसमासः । चिदित्यादिना शाणादेर्देअयस्याचारनियततां दर्शयति । याज्ञिकादीनामश्वादीति । दातव्यमित्यनुपङ्गः । क्वचिदयमाचारा व्यपस्थित इति च । वर्द्धितको नाम - मूले स्थूलोऽग्रे सूक्ष्म ओदनपिण्डः, स कर्मकराय दीयते, अन्यथा कर्म न कुर्यादिति, न त्वयं धर्मः । बीजावाबः - वीजनिषेकः, गर्भाधानम् । वाडवहरणमिति । क्वचिदयमाचारो व्यवस्थितः - वाडवाय बीचनिषेकादुतरकालं शरीरपुष्ट।ल्र्थं योग्यमश्नादि दात्व्यमिति । हरणशब्दः कर्मसाधनः । अत्रास्मिन्स्वरे निवृते कृत्स्वरे प्राप्ते अनो भावकर्मवचनः इत्युतरपदान्तोदातत्वं भवति । ननु च परत्वादेवायं स्वरो भवतिष्यति, तत्किं हरणप्रतिषेधेन तत्राह - परोऽपीत्यादि । अत्र पूर्वपदानां स्वरो नाऽऽख्यातः अप्रयोजनत्वात् ॥