राजा च प्रशंसायाम्

6-2-63 राजा च प्रशंसायाम् प्रकृत्या पूर्वपदम् अन्यतरस्याम् शिल्पिनि

Kashika

Up

index: 6.2.63 sutra: राजा च प्रशंसायाम्


राजशब्दः पूर्वपदं शिलिवाचिनि उत्तरपदे प्रशंसायां गम्यमानायामन्यतरस्यां प्रक्र्तिस्वरं भवति। राजनापितः, राजनापितः। राजकुलालः, राजकुलालः। कर्मधारये राजगुणाध्यरोपेणोत्तरपदार्थस्य प्रशंसा। षष्ठीसमासे च राजयोग्यतया तस्य। राजा इति किम्? परमनापितः। प्रशंसायाम् इति किम्? राजनापितः। शिल्पिनि इत्येव, राजहस्ती।

Siddhanta Kaumudi

Up

index: 6.2.63 sutra: राजा च प्रशंसायाम्


शिल्पिवाचिनि परे प्रशंसार्थं राजपदं वा प्रकृत्या । राजनापितः । राजकुलालः । प्रशंसायां किम् । राजनापितः । शिल्पिनि किम् । राजहस्ती ।

Padamanjari

Up

index: 6.2.63 sutra: राजा च प्रशंसायाम्


षष्ठीसमासे चेति । प्रशंसेत्यनुषङ्गः । राजयोग्यतया तस्येति । स हि कर्मणि प्रवीणत्वाद्राजानं प्रति योग्यो भवति । राजार्ह इति चोक्ते प्रशंसा गम्यते ॥