6-2-62 ग्रामः शिल्पिनि प्रकृत्या पूर्वपदम् अन्यतरस्याम्
index: 6.2.62 sutra: ग्रामः शिल्पिनि
ग्रामशब्दः पूर्वपदं शिल्पिवाचिन्युत्तरपदेऽन्यत्रस्यां प्रकृतिस्वरं भवति। ग्रामनापितः, ग्रामनापितः। ग्रामकुलालः, ग्रामकुलालः। ग्रामशब्दः आद्युदात्तः। ग्रामः इति किम्? परमनापितः। शिल्पिनि इति किम्? ग्रामरथ्या।
index: 6.2.62 sutra: ग्रामः शिल्पिनि
वा प्रकृत्या । ग्रामनापितः । ग्रामशब्द आद्युदात्तः । ग्रामः किम् । परमनापितः । शिल्पिनि किम् । ग्रामरथ्या ।
index: 6.2.62 sutra: ग्रामः शिल्पिनि
ग्रम इति स्वरुपग्रहणम् ॥