क्ते नित्यार्थे

6-2-61 क्ते नित्यार्थे प्रकृत्या पूर्वपदम् अन्यतरस्याम्

Kashika

Up

index: 6.2.61 sutra: क्ते नित्यार्थे


क्तान्ते उत्तरपदे नित्यार्थे समासे पूर्वपदमन्यतरस्यां प्रक्र्तिस्वरम् भवति। नित्यप्रहसितः, नित्यप्रहसितः। सततप्रहसितः, सततप्रहसितः। कालाः इति द्वितीयासमासोऽयम्। नित्यशब्दः त्यब्नेर्घ्रुवे इति त्यबन्तः आद्युदात्तः। सतत इति यदा भावे क्तः तदा थाथादिस्वरेण अन्तोदात्तः। नित्यार्थे इति किम्? मुहूर्तप्रहसितः।

Siddhanta Kaumudi

Up

index: 6.2.61 sutra: क्ते नित्यार्थे


क्तान्ते परे नित्यार्थे समासे पूर्वं वा प्रकृत्या । नित्यप्रहसितः । कालाः <{SK690}> इति द्वितीयासमासोऽयम् । नित्यशब्दस्त्यबन्त आद्युदात्तः । हसित इति थाथादिस्वरेणान्तोदात्तः । नित्यार्थे किम् । मुहूर्तप्रहसितः ।

Padamanjari

Up

index: 6.2.61 sutra: क्ते नित्यार्थे


एनित्यशब्द आभीक्ष्ण्ये कौटस्थ्ये च वर्तते , इह त्वाभीक्ष्ण्ये। कृत एतत् क्त इत्युच्यते, क्तश्च इत्युच्यते, क्तश्च धातोर्विधीयते, धातुश्च क्रियावचनः, क्रियायाः क्षणिकत्वात्कौटस्थ्यं नोपपद्यते, तस्मादाभीक्ष्ण्य नित्यशब्दः । द्वतीयासमासोऽयमिति । द्वितीय पुनरत्यन्तसंयोगे अथ वा - कर्णणि, कालभावाध्वगतव्याः कर्मसंज्ञा ह्यकर्मणाम् इति तततम् इति भावे क्त इत्यादि । यदा तु कर्मणि क्तः तदा गतिरनन्तरः इति पूर्वपदप्रकृतिस्वरेणाद्यौदातो भवति । समासस्वरस्य द्वीतियापुर्वपदप्रकृतिस्वरो बाधकः, तस्य थाथादिस्वरः, तस्यापवादः ॥