6-2-60 षष्ठी प्रत्येनसि प्रकृत्या पूर्वपदम् अन्यतरस्याम् राजा
index: 6.2.60 sutra: षष्ठी प्रत्येनसि
राजा इति वर्तते, अन्यतरस्याम् इति च। षष्ठ्यन्तो राजशब्दः पूर्वपदम् प्रत्येनसि उत्तरपदेऽन्यतरस्यां प्रकृतिस्वरं भवति। राज्ञः प्रत्येनाः राजप्रत्येनाः, राजप्रत्येनाः। षष्ठी इति किम्? राजा चासौ प्रत्येनाश्च राजप्रत्येनाः।
index: 6.2.60 sutra: षष्ठी प्रत्येनसि
षष्ठ्यन्तो राजा प्रत्येनसि परे वा प्रकृत्या । राजप्रत्येनाः । षष्ठी किम् । अन्यत्र न ।
index: 6.2.60 sutra: षष्ठी प्रत्येनसि
राज्ञः प्रत्येना इति । षष्ठ।ल आकोशे इत्युलुक् ॥