राजा च

6-2-59 राजा च प्रकृत्या पूर्वपदम् अन्यतरस्याम् कर्मधारये ब्राह्मणकुमारयोः

Kashika

Up

index: 6.2.59 sutra: राजा च


राजा च पूर्वपदं ब्राह्मणकुमारयोः उत्तरपदयोः कर्मधारये समासे अन्यतरस्यां प्रक्र्तिस्वरं भवति। राजब्राह्मणः, राजब्राह्मणः। राजकुमारः, राजकुमारः। कर्मधारये इत्येव, राज्ञो ब्राह्मणः राजब्रहमणः। राजकुमारः। पृथग्योगकरणमुत्तरार्थम्।

Siddhanta Kaumudi

Up

index: 6.2.59 sutra: राजा च


ब्राह्मणकुमारयोः परतो वा प्रकृत्या कर्मधारये । राजब्राह्मणः । राजकुमारः । योगविभाग उत्तरार्थः ।

Padamanjari

Up

index: 6.2.59 sutra: राजा च


राजाव्राह्मण इति । राजशब्दो ब्राह्मणे ताद्धूर्म्यादूर्तत इति सामानाधिकरण्यात्कर्मधारयः, राजशब्दः कनिन्प्रत्ययान्तत्वादद्यौदातः । पृथग्योगकरणमुतरार्थमिति । उतरो विधी राजशब्दस्यैव यथा स्यात्, आर्यशब्दस्य म भूत् । यथासङ्ख्याभावोऽपि पृथग्योगकरणस्य प्रयोजनम्, ततु नोक्तमित्येतावत् ॥