6-2-58 आर्यः ब्राह्मणकुमारयोः प्रकृत्या पूर्वपदम् अन्यतरस्याम् कर्मधारये
index: 6.2.58 sutra: आर्यो ब्राह्मणकुमारयोः
आर्यशब्दः पूर्वपदं ब्रह्मणकुमारयोः कर्मधारये समासेऽन्यतरस्यां प्रकृतिस्वरं भवति। आर्यब्रह्मणः, आर्यब्राह्मणः। आर्यकुमारः, आर्यकुमारः। आर्यशब्दः ण्यदन्तोऽन्तस्वरितः। आर्यः इति किम्? परमब्रह्मणः। परमकुमारः। ब्रह्मणकुमारयोः इति किम्? आर्यक्षत्रियः। कर्मधारये इत्येव, आर्यस्य ब्राह्मणः आर्यब्राह्मणः।
index: 6.2.58 sutra: आर्यो ब्राह्मणकुमारयोः
आर्यकुमारः । आर्यब्राह्मणः । आर्यो ण्यदन्तत्वादन्तस्वरितः । आर्यः किम् । परमब्राह्मणः । ब्राह्मणादीति किम् । आर्यक्षत्रियः । कर्मधारय इत्येव ।