आर्यो ब्राह्मणकुमारयोः

6-2-58 आर्यः ब्राह्मणकुमारयोः प्रकृत्या पूर्वपदम् अन्यतरस्याम् कर्मधारये

Kashika

Up

index: 6.2.58 sutra: आर्यो ब्राह्मणकुमारयोः


आर्यशब्दः पूर्वपदं ब्रह्मणकुमारयोः कर्मधारये समासेऽन्यतरस्यां प्रकृतिस्वरं भवति। आर्यब्रह्मणः, आर्यब्राह्मणः। आर्यकुमारः, आर्यकुमारः। आर्यशब्दः ण्यदन्तोऽन्तस्वरितः। आर्यः इति किम्? परमब्रह्मणः। परमकुमारः। ब्रह्मणकुमारयोः इति किम्? आर्यक्षत्रियः। कर्मधारये इत्येव, आर्यस्य ब्राह्मणः आर्यब्राह्मणः।

Siddhanta Kaumudi

Up

index: 6.2.58 sutra: आर्यो ब्राह्मणकुमारयोः


आर्यकुमारः । आर्यब्राह्मणः । आर्यो ण्यदन्तत्वादन्तस्वरितः । आर्यः किम् । परमब्राह्मणः । ब्राह्मणादीति किम् । आर्यक्षत्रियः । कर्मधारय इत्येव ।