प्रथमोऽचिरोपसम्पत्तौ

6-2-56 प्रथमः अचिरोपसम्पत्तौ प्रकृत्या पूर्वपदम् अन्यतरस्याम्

Kashika

Up

index: 6.2.56 sutra: प्रथमोऽचिरोपसम्पत्तौ


प्रथमशब्दः पूर्वपदमचिरोपसम्पत्तौ गम्यमानायामन्यतरस्यां प्रक्र्तिस्वरं भवति। अचिरोपसम्पत्तिः अचिरोपश्लेषः, अभिनवत्वम्। प्रथ्मवैयाकरणः, प्रथमवैयाकरणः। अभिनववैयाकरणः, सम्प्रति व्याकरणमध्येतुं प्रवृत्तः इत्यर्थः। प्रथमशब्दः प्रथेरमचिति चित्त्वादन्तोदात्तः। अचिरोपसम्पत्तौ इति किम्? प्रथमवैयाकरणः। वैयाकरणानामाद्यो मुख्यो वा यः स नित्योऽन्तोदात्तः एव।

Siddhanta Kaumudi

Up

index: 6.2.56 sutra: प्रथमोऽचिरोपसम्पत्तौ


प्रथमशब्दो वा प्रकृत्याऽभिनवत्वे । प्रथमवैयाकरणः । संप्रति व्याकरणमध्येतुं प्रवृत्त इत्यर्थः । प्रथमशब्दः प्रथेरमजन्तः । अचिरेति किम् । प्रथमो वैयाकरणः ।