हिरण्यपरिमाणं धने

6-2-55 हिरण्यपरिमाणं धने प्रकृत्या पूर्वपदम् अन्यतरस्याम्

Kashika

Up

index: 6.2.55 sutra: हिरण्यपरिमाणं धने


हिरण्यपरिमाणवाचि पूर्वपदं धनशब्दे उत्तरपदेऽन्यतरस्यां प्रक्र्तिस्वरं भवति। द्विसुवर्णधनम्, द्विसुवर्णधनम्। द्वौ सुवर्णौ परिमाणमस्य द्विसुवर्णम्, तदेव धनम् इति कर्मधारयः। बहुव्रीहावपि परत्वाद् विकल्प एव भवति। द्विसुवर्नधनः, द्विसुवर्णधनः। हिरण्यग्रहणम् किम्? प्रस्थधनम्। परिमाणग्रहणं किम्? काञ्चनधनम्। धने इति किम्? निष्कमाला।

Siddhanta Kaumudi

Up

index: 6.2.55 sutra: हिरण्यपरिमाणं धने


सुवर्णपरिमाणवाचि पूर्वपदं वा प्रकृत्या धने । द्वे सुवर्णे परिमाणमस्येति द्विसुवर्णं तदेव धनं द्विसुवर्णधनम् । बहुव्रीहावपि परत्वाद्विकल्प एव । हिरण्यं किम् । प्रस्थधनम् । परिमाणं किम् । काञ्चनधनम् । धने किम् । निष्कमाला ।

Padamanjari

Up

index: 6.2.55 sutra: हिरण्यपरिमाणं धने


हिरण्यपरिमाणवाचीति । परमाणविशिष्टहिरण्यवाचीत्यर्थः । तत्र सुवर्णशब्दः परिमाणे, उपपदादौ तत्परिच्छिन्ने हिरण्य च वर्तते, यथा - प्रश्थादिशब्दो दार्वादिनिर्मिते परिमाणे तत्परिमिते च व्रीह्यादौ वर्तते । पञ्चकृष्णलको माषस्ते सुवर्णस्तु षोडश पलं सुवर्णाश्त्वारः , द्वयोः सुवर्णयोः समाहारो द्विसुवर्णं पात्रादि । द्विसुर्णपरिमाणमिति । अत्र सुवर्णशब्द उपले वर्तते । काञ्चनधनमिति । परिमाणग्रहणमकृत्वा हिरण्यमित्युच्यमाने इहापि स्यात्, काञ्चनशब्दस्य हिरण्यवाचित्वात् । परिमाणवाची त्वेष न भवति ॥