ईषदन्यतरस्याम्

6-2-54 ईषत् अन्यतरस्याम् प्रकृत्या पूर्वपदम्

Kashika

Up

index: 6.2.54 sutra: ईषदन्यतरस्याम्


ईषतित्येतत् पूर्वपदमन्यतरस्यां प्रक्र्तिस्वरं भवति। ईषत्कडारः, ईषत्कडारः। ईषत्पिङ्गलः, ईषत्पिङ्गलः। ईषतित्ययमन्तोदात्तः। ईषद्भेदः इत्येवमादौ कृत्स्वर एव भवति।

Siddhanta Kaumudi

Up

index: 6.2.54 sutra: ईषदन्यतरस्याम्


ईषत्कडारः । ईषदित्ययमन्तोदात्तः । ईषद्भेद इत्यादौ कृत्स्वर एव ।

Padamanjari

Up

index: 6.2.54 sutra: ईषदन्यतरस्याम्


एईषद्भेद इत्यादौ तु कृत्स्वंर एव भवतीति । परत्वात् । अपर ताअह - ईषदकृता तैति प्रतिपदेक्तस्य समास्य एग्रहणादुपदसमासस्याप्रवृत्तिरिति ॥