6-2-53 न्यधी च प्रकृत्या पूर्वपदम् अञ्चतौ वप्रत्यये
index: 6.2.53 sutra: न्यधी च
नि अधि इत्येतौ चाञ्चतौ वप्रत्यये परतः प्रकृतिस्वरौ भवतः। न्यङ्, न्यञ्चौ, न्यञ्चः। उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य 8.2.4 इत्यञ्चतेरकारः स्वरितः। अध्यङ्, अध्यञ्चौ, अध्यञ्चः। अधीचः। अधीचा।
index: 6.2.53 sutra: न्यधी च
वप्रत्ययान्तेऽञ्चताविगन्तावपि न्यधी प्रकृत्या । नयङ्ङुत्तानः (न्य॑ङ्ङुत्ता॒नः) । उदात्तस्वरितयोर्यण् इति अञ्चतेरकारः स्वरितः । अध्यङ् ।
index: 6.2.53 sutra: न्यधी च
अधीचेति। अत्रापि कृत्स्वरादयमेव इष्यत इति दर्शयति॥