6-2-51 तवै च अन्तः च युगपत् प्रकृत्या पूर्वपदम् गतिः अनन्तरः
index: 6.2.51 sutra: तवै चान्तश्च युगपत्
तवैप्रत्ययस्य अन्त उदात्तो भवति गतिश्च अनन्तरः प्रकृतिस्वरः इति एतदुभयं युगपद् भवति। अन्वेतवै। परिस्तरितवै। परिपातवै। तस्मादग्निचिन् न अभिचरितवै। उपसर्गा आद्युदात्ता अभिवर्जम् इत्यभिरन्तोदात्तः। कृत्स्वरापवादो योगः।
index: 6.2.51 sutra: तवै चान्तश्च युगपत्
तवैप्रत्ययान्तस्यान्त उदात्तो गतिश्चानन्तरः प्रकृत्या युगपच्चैतदुभयं स्यात् । अन्वेतवा उ (अन्वे॑त॒वा उ॑) । कृत्स्वरापवादः ।