दायाद्यं दायादे

6-2-5 दायाद्यं दायादे प्रकृत्या पूर्वपदम् तत्पुरुषे

Kashika

Up

index: 6.2.5 sutra: दायाद्यं दायादे


तत्पुरुषे समासे दायादशब्दे उत्तरपदे दायाद्यवाचि पूर्वपदं प्रकृतिस्वरं भवति। विद्यादायादः। धनदायादः। संज्ञायां समजनिषद इति विद्याशब्दः क्यप्प्रत्ययान्तः। उदात्तः इति च तत्र वर्तते, तेन अयमन्तोदात्तः। कृ̄पृ̄वृजिमन्दिनिधाञ्भ्यः क्युः इति बहुलवचनात् केवलादपि धाञः क्युः प्रत्ययः, तेन धनशब्दः प्रत्ययस्वरेण आद्युदात्तः। अथ विद्यादायादः इति केन षष्ठी? स्वामीरीश्वराधिपतिदायाद इति। यद्येवं प्रतिपदविधाना च षष्ठी न समस्यते इति समासप्रतिषेधः प्राप्नोति? एवं तर्हि शेषलक्षणैवात्र षष्ठी, तस्यस् तु सप्तमी विधीयमाना बाधिका मा विज्ञायि इति पुनरभ्यनुज्ञायते। दायाद्यम् इति किम्? परमदायादः। अत्र समासान्तोदातत्वम् एव भवति।

Siddhanta Kaumudi

Up

index: 6.2.5 sutra: दायाद्यं दायादे


तत्पुरुषे प्रकृत्या । धनदायादः । धनशब्दः क्युप्रत्ययान्तः प्रत्ययस्वरेणाद्युदात्तः । दायाद्यं किम् । परमदायादः ।

Padamanjari

Up

index: 6.2.5 sutra: दायाद्यं दायादे


दातव्यो दायः - भागः, अंश इत्यर्थः । दायमादते दायादः, मूलविभुजादित्वात्कः, दायादास्य भावो दायाद्यम् । किं पुनस्तत् दायास्यादानं तत्सम्बन्धो वा। इह तु लक्ष्यमाणोऽऽदीयमाने एव दायद्यशब्दो वर्तते । अथेत्यादि । वक्ष्यमाणोऽभिप्रायः । तमेवाविष्करोति - यद्येवमिति । शेषलक्षणौवेति। सामान्यलक्षणैवात्र षष्ठी, न प्रतिपदमित्येवशब्दस्यर्थः । यदि शेषलक्षणैवात्र षष्ठी, किमर्थं पुनस्तत्र विधानम् इत्याह - तास्यास्त्विति । सप्तमी तावद्विधेया, अप्राप्तत्वात् । तत्र यदि सैव विधीयेत, ततोऽसौ विशेषविहितत्वात् षष्ठ।ल बाधिका विज्ञायेत, मैवं विज्ञायीति पुनः सैव शेषलक्षणा षष्ठ।ल्भ्यनुज्ञायते, न त्वपूर्वा विधीयत इत्यर्थः ॥