गाधलवणयोः प्रमाणे

6-2-4 गाधलवणयोः प्रमाणे प्रकृत्या पूर्वपदम् तत्पुरुषे

Kashika

Up

index: 6.2.4 sutra: गाधलवणयोः प्रमाणे


प्रमाणवाचिनि तत्पुरुषे समासे गाध लवण इत्येतयोरुत्तरपदयोः पूर्वपदं प्रकृतिस्वरं भवति। शम्बगाधमुदकम्। अरित्रगाधमुदकम्। तत्प्रमाणम् इत्यर्थः। गोलवणम्। अश्वलवणम्। अश्वलवणम्। यावद् गवे दीयते तावदित्यर्थः। षष्ठीसमासा एते। तत्र शमेर्बनिति बन्प्रत्ययान्तत्वाच् छम्बशब्द आद्युदात्तः। अरित्रशब्दः अर्तिलूधूसू इति इत्रप्रत्ययान्तो मध्योदात्तः। गोशब्दो डोप्रत्ययान्तः अन्तोदातः। अश्वशब्दो अशूप्रुषिलटिकणिखतिविशिभ्यः क्वनिति क्वन्प्रत्ययान्तः आद्युदात्तः। प्रमाणम् इयत्तापरिच्छेदमात्रम् इह द्रष्टव्यं न पुनरायाम एव। स्वरव्यङ्ग्यं च प्रमानविशेषविषयत्वम् एतेषाम्। प्रमाणे इति किम्? परमगाधम्। परमलवणम्।

Siddhanta Kaumudi

Up

index: 6.2.4 sutra: गाधलवणयोः प्रमाणे


एतयोरुत्तरपदयोः प्रमाणवाचिनि तत्पुरुषे पूर्वपदं प्रकृत्या स्यात् । अरित्रगाधमुदकम् । तत्प्रमाणमित्यर्थः । गोलवणम् । यावद्गवे दीयते तावदित्यर्थः । अरित्रशब्दः इत्रान्तो मध्योदात्तः । प्रमाणमियत्ता परिच्छेदमात्रं न पुनरायाम एव । प्रमाणे किम् । परमगाधम् ।

Padamanjari

Up

index: 6.2.4 sutra: गाधलवणयोः प्रमाणे


शम्बगाधमिति।गाधृ प्रतिष्ठायाम्,गाध्यत तैति गाधः अर्द्धर्चादिः, इयतायाः परिच्छितः - इयतापरिच्छेदः । क्रियाशब्दोऽत्र प्रमाणशब्दो गृह्यते, न त्वायोममाने रूढ इत्यर्थः ॥