तृतीया कर्मणि

6-2-48 तृतीया कर्मणि प्रकृत्या पूर्वपदम् क्ते

Kashika

Up

index: 6.2.48 sutra: तृतीया कर्मणि


कर्मवाचिनि क्तान्ते उत्तरपदे तृतीयान्तं पूर्वपदं प्रकृतिस्वरं भवति। अहिहतः, अहिहतः। वज्रहतः। महाराजहतः। नखनिर्भिन्ना। दात्रलूना। आङि श्रिहनिभ्यां ह्रस्वश्चेति अहिरन्तोदात्तो व्युत्पादितः। केचिदाद्युदात्तम् इच्छन्ति। वज्रो रक्प्रत्ययान्तः। महाराजश्टच्प्रत्ययान्तः। नास्य खमस्तीति बहुव्रीहौ नकुलनखेति नखशब्दो निपातितः। तेन नञ्सुभ्याम् 6.2.172 इत्यन्तोदात्तः। दात्रशब्दो दाम्नीशस इति ष्ट्रन्प्रत्ययान्तः। कर्मणि इति किम्? रथेन यातः रथयातः। गत्यर्थत्वात् कर्तरि क्तः।

Siddhanta Kaumudi

Up

index: 6.2.48 sutra: तृतीया कर्मणि


कर्मवाचके क्तान्ते परे तृतीयान्तं प्रकृत्या । त्वोतासः । रुद्रहतः । महाराजहतः । रुद्रो रगन्तः । कर्मणि किम् । रथेन यातो रथयातः ।

Padamanjari

Up

index: 6.2.48 sutra: तृतीया कर्मणि


अयमपि थाथादिस्वरपवादः। अहिरन्तोदात इति । आङ्पूर्वाद्धनो डिप्रत्ययः, आङ्श्च ह्रस्वः। आहन्ति परान्, आहन्यते परैरिति वा अहिः। केचिदिति। ते तत्रोदातग्रहणमनुवर्तयन्ति, तथात च -अहन्नहिम्, अहिरिव भोगैरिति आद्यौदातमधीयते ॥