अहीने द्वितीया

6-2-47 अहीने द्वितीया प्रकृत्या पूर्वपदम् क्ते

Kashika

Up

index: 6.2.47 sutra: अहीने द्वितीया


अहीनवाचिनि समासे क्तान्ते उत्तरपदे द्वितीयान्तं पूर्वपदं प्रकृतिस्वरं भवति। कष्टश्रितः। त्रिशकलपतितः। ग्रामगतः। कष्टशब्दोऽन्तोदात्तः। त्रीणि शकलानि अस्य त्रिशकलः, बहुव्रीहिस्वरेण आद्युदात्तः। ग्रामशब्दो नित्स्वरेण आद्युदात्तः। अहीने इति किम्? कान्तारातीतः। योजनातीतः। द्वितीयाऽनुपसर्गे इति वक्तव्यम्। इह मा भूत्, सुखप्राप्तः। दुःखप्राप्तः। सुखापन्नः। दुःखापन्नः। अन्तः थाथेत्यस्य अपवादोऽयम्।

Siddhanta Kaumudi

Up

index: 6.2.47 sutra: अहीने द्वितीया


समासे क्तान्ते परे द्वितीयान्तं प्रकृत्या । कष्टश्रितः । ग्रामगतः । कष्टशब्दोऽन्तोदात्तः । ग्रामशब्दो नित्स्वरेण । अहीने किम् । कान्तारातीतः ॥ अनुपसर्ग इति वक्तव्यम् ॥ नेह सुखप्राप्तः । थाथ-<{SK3878}> इत्यस्यापवादोऽयम् ।

Padamanjari

Up

index: 6.2.47 sutra: अहीने द्वितीया


हीनम् - त्यक्तम्। अहीनयाचिनि समास इति । पूर्वपदद्वारेण तसमासस्याहिनवाचित्वम्। द्वितीयानुपसर्ग इति वक्तव्यमिति । अहीनग्रहणमपनीय अनुपसर्गग्रहणं कर्तव्यम्, व्यापकत्वादित्यर्थः। इह मा भूदिति। इहापि मा भूदित्यर्थः। अनुपसर्गग्रहणे चेह क्रियमाणे प्रवृद्धादिषु खट्वारूढशब्दो न पाठयः, आरूढशब्दस्य सोपसर्गत्वात्। एतत्स्वराभावे थाथादिस्वरेणैवान्तोदातस्य सिद्धत्वात्॥