6-2-46 कर्मधारये अनिष्ठा प्रकृत्या पूर्वपदम् क्ते
index: 6.2.46 sutra: कर्मधारयेऽनिष्ठा
कर्मधार्ये समासे क्तान्ते उत्तरपदेऽनिष्ठान्तं पूर्वपदं प्रकृतिस्वरं भवति। श्रेणिकृताः। ऊककृताः। पूगकृताः। निधनकृताः। श्रेणिशब्द आद्युदात्तः। ऊकपूगशब्दावन्तोदात्तौ। निधनशब्दोऽयं मध्योदात्तः। कर्मधारये इति किम्? श्रेण्या कृतं श्रेणिकृतम्। अनिष्ठा इति किम्? कृताकृतम्।
index: 6.2.46 sutra: कर्मधारयेऽनिष्ठा
क्तान्ते परे पूर्वमनिष्ठान्तं प्रकृत्या । श्रेणिकृताः । श्रेणिशब्द आद्युदात्तः । पूगकृताः । पूगशब्दोऽन्तोदात्तः । कर्मधारये किम् । श्रेण्या कृतं श्रेणिकृतम् । अनिष्ठा किम् । कृताकृतम् ।
index: 6.2.46 sutra: कर्मधारयेऽनिष्ठा
श्रिञ् सेवायाम्, औणादिके निन्प्रत्यये श्रेणिः, मुदि ग्रो गग्गौ,बहुलवचनात्पूङेऽपि गक् पूगः। कृताकृतमिति । क्तेन नञ्विशिष्टेनानञ् इति समासः । अनिहष्टेत्यनुच्यमानेऽत्रैव स्यात्, अयं हि क्तसंशब्द नेन विहितत्वाच्छ्राएण्यादिसमासादपि प्रतिपदोक्तः ॥