चतुर्थी तदर्थे

6-2-43 चतुर्थी तदर्थे प्रकृत्या पूर्वपदम्

Kashika

Up

index: 6.2.43 sutra: चतुर्थी तदर्थे


चतुर्थ्यन्तं पूर्वपदं तदर्थे उत्तरपदे तदभिधेयार्थं यत् तद्वाचिन्युत्तरपदे प्रकृतिस्वरं भवति। ततिति चतुर्थ्यन्तस्य अर्थः परामृश्यते। यूपदारु। कुण्डलहिरण्यम्। यूपशब्द आद्युदात्तः। कुसुयुभ्यश्च इत्यत्र नितिति वर्तते। कुन्डलशब्दोऽपि वृषादिभ्यश्चितिति कलप्रत्ययान्तोऽन्तोदात्तः। रथदारु। वल्लीहिरण्यम्। रथशब्द आद्युदात्तः। हनिकुषिनीरमिकाशिभ्यः क्थनित्यादिना क्थन्प्रत्ययः। वल्लीशब्दो ङीषः स्वरेण अन्तोदात्तः। तदर्थे इति किम्? कुबेरबलिः। प्रकृतिविकारभावे स्वरोऽयम् इष्यते।

Siddhanta Kaumudi

Up

index: 6.2.43 sutra: चतुर्थी तदर्थे


चतुर्थ्यन्तार्थाययत्तद्वाचिन्युत्तरपदे चतुर्थ्यन्तं प्रकृत्या । यूपाय दारू यूपदारू ।

Padamanjari

Up

index: 6.2.43 sutra: चतुर्थी तदर्थे


तस्मै इदं तदर्थम् , तच्छब्देन चतुर्थ्यन्तार्थ उच्यते, यदाह - तदभिधेयार्थं यदिति। तस्य चतुर्थ्यन्तस्य यदभिधेयं तदर्थमित्यर्थः । रमन्तऽस्मिन्स्थिता इति रथः, हनिकृषिनीरमिकशिभ्यः क्यन्, अनुदातोपदेश इत्यनुनासिकलोपः,वल्लीशब्दो गौरादिङीषन्तः । तदर्थ इति किम्,कुबेरबलिरिति । अत्र तादर्थ्यस्य भावाद् गोसुखमिति प्रत्यदाहार्यं मन्यन्ते । प्रकृतिविकारभावे स्वरोऽयमिष्यत इति । समासप्रकरण एवैतत्सम्यगुपपादितम्, आत्रापि ज्ञापकं वक्ष्यति॥