गौः सादसादिसारथिषु

6-2-41 गौः सादसादिसारथिषु प्रकृत्या पूर्वपदम्

Kashika

Up

index: 6.2.41 sutra: गौः सादसादिसारथिषु


गोशब्दः पूर्वपदं साद सादि सारथि इत्येतेषु उत्तरपदेषु प्रकृतिस्वरं भवति। गोः सादः गोसादः। गां सादयतीति वा गोसादः। गोः सादिः गोसादिः। गोसारथिः।

Siddhanta Kaumudi

Up

index: 6.2.41 sutra: गौः सादसादिसारथिषु


गोसादः । गोसादिः । गोसारथिः ।

Padamanjari

Up

index: 6.2.41 sutra: गौः सादसादिसारथिषु


गोसादा इति । सदेर्घञ्, ततः, षष्ठीसमासः । गां सादयतीति वेति । सदेर्ण्यन्तात्कर्मण्यण्, तस्मादेव णिनिः - गोसादी । अत्र सादसादिनोः कृत्स्वरस्यापवादः, सारथौ तु समासस्वरस्य॥