उष्ट्रः सादिवाम्योः

6-2-40 उष्ट्रः सादिवाम्योः प्रकृत्या पूर्वपदम्

Kashika

Up

index: 6.2.40 sutra: उष्ट्रः सादिवाम्योः


उष्ट्रशब्दः पूर्वपदं सादिवाम्योरुत्तरपदयोः प्रकृतिस्वरं भवति। उष्ट्रसादि। उष्ट्रवामि। उष्ट्रशब्द उषेः ष्ट्रन् प्रत्ययान्तः आद्युदात्तः। कर्मधारयोऽयं षष्ठीसमासो वा।

Siddhanta Kaumudi

Up

index: 6.2.40 sutra: उष्ट्रः सादिवाम्योः


उष्ट्रसादी । उष्ट्रवामी । उषेः ष्ट्रनि उष्ट्रशब्द आद्युदात्तः ।

Padamanjari

Up

index: 6.2.40 sutra: उष्ट्रः सादिवाम्योः


उष्ट्रशब्दः ष्ट्रन्प्रत्ययान्त इति। उष दाहे इत्येतस्मात् ष्ट्रन् इति वर्तमाने उषिखनिभ्यां कित् इत्येवं व्युत्पादितत्वात् ॥