क्षुल्लकश्च वैश्वदेवे

6-2-39 क्षुल्लकः च वैश्वदेवे प्रकृत्या पूर्वपदम् महान्

Kashika

Up

index: 6.2.39 sutra: क्षुल्लकश्च वैश्वदेवे


क्षुल्लक इत्येतत् पूर्वपदं महांश्च वैश्वदेवे उत्तरपदे प्रकृतिस्वरं भवति। क्षुल्लकवैश्वदेवम्। महावैश्वदेवम् क्षुधं लातीति क्षुल्लः। तस्मादज्ञातादिसु प्रगिवात् केऽन्तोदात्तः क्षुल्लकशब्दः।

Siddhanta Kaumudi

Up

index: 6.2.39 sutra: क्षुल्लकश्च वैश्वदेवे


चान्महान् । क्षुल्लकवैश्वदेवम् । महावैश्वदेवम् । क्षुधं लातीति क्षुल्लः । तस्मादज्ञातादिषु केऽन्तोदात्तः ।

Padamanjari

Up

index: 6.2.39 sutra: क्षुल्लकश्च वैश्वदेवे


क्षुधं लातीति क्षुल्लः। आतोऽनुपसर्ग कः, तोर्लि इति परसवर्णः ॥