वर्णो वर्णेष्वनेते

6-2-3 वर्णः वर्णेषु अनेते प्रकृत्या पूर्वपदम् तत्पुरुषे

Kashika

Up

index: 6.2.3 sutra: वर्णो वर्णेष्वनेते


प्रकृत्या पूर्वपदम्, तत्पुरुषे इति च वर्तते। वर्णं वर्णवाचि पूर्वपदं वर्नवाचिष्वेव उत्तरपदेषू एतशब्दवर्जितेषु परतस् तत्पुरुषे समसे प्रकृतिस्वरम् भवति। कृष्णसारङ्गः। लोहितसारङ्गः। कृष्णकल्माषः। लोहितकल्माषः। कृषेर्वर्ने इति कृष्णशब्दो नक्प्रत्ययान्तः अन्तोदात्तः। लोहितशब्दोऽपि रुहेरश्च लो वा इति इतन्प्रत्ययान्तः आद्युदात्तः। वर्नः इति किम्? परमकृष्णः। वर्नेषु इति किम्? कृष्णतिलाः। अनेते इति किम्? कृष्णैतः। लोहितैतः।

Siddhanta Kaumudi

Up

index: 6.2.3 sutra: वर्णो वर्णेष्वनेते


वर्णवाचिन्युत्तरपदे एतवर्जिते वर्णवाचि पूर्वपदं प्रकृत्या तत्पुरुषे । कृष्णसारङ्गः । लोहितकल्पमाषः । कृष्णशब्दो नक्प्रत्ययान्तः लोहितशब्द इतन्नन्तः । वर्णः किम् । परमकृष्णः । वर्णेषु किम् । कृष्णतिलाः अनेते किम् । कृष्णैतः ।

Padamanjari

Up

index: 6.2.3 sutra: वर्णो वर्णेष्वनेते


अनेते तैति प्रतिषेधाद्वहुवचननिर्देशाच्चोतरपदे स्वरूग्रहणं न भवति, तत्साहचर्यात्पूर्वपदेऽपि। कृष्णाशब्दो नक्प्रत्ययान्तोऽन्तोदात इति । फिषि तु कृष्णस्यामृगाख्या चेत् ति च्छन्दस्यन्तोदातत्वम्, अन्यत्राद्यौदातत्वं व्यवस्थितम्॥