कार्तकौजपादयश्च

6-2-37 कार्तकौजपादयः च प्रकृत्या पूर्वपदम् द्वन्द्वे

Kashika

Up

index: 6.2.37 sutra: कार्तकौजपादयश्च


कार्तकौजपादयो ये द्वन्द्वाः तेषु पूर्वपदं प्रकृतिस्वरं भवति। प्रकृतिस्वरपूर्वपदाः कार्तकौजपादयो भवन्ति। विभक्त्यन्तानां पाठो वचनविवक्षार्थः। चकारो द्वन्द्वाधिकारानुवृत्त्यर्थः। कार्तकौजपौ। कृतस्य अपत्यं, कुजपस्य अपत्यम् इत्यणन्तावेतौ। सावर्णिमाण्डूकेयौ। सावर्णिरिञन्तः। अवन्त्यश्मकाः। अवन्तेरपत्यानि वहूनि, तन्निवासो जनपदोऽवन्तयः। तथा अश्मकाः। पैलश्यापर्णेयाः। युवद्वन्द्वोऽयम्। पीलायाः अपत्यं पैलः, तस्य अपत्यं युवा इति अणो द्व्यचः 4.1.156 इति विहितस्य फिञः पैलादिभ्यश्च 2.4.59 इति लुक्। श्यापर्णशब्दो बिदादिः, तस्य अपत्यं स्त्री श्यापर्णी, तदपत्यं युवा श्यापर्णेयः। बहुवचनमतन्त्रम्, तेन पैलश्यापर्णेयौ इत्यत्रापि भवति। कपिश्यापर्णेयाः। कपिरन्तोदात्तः, तस्य अपत्यं बहुत्वे कपिबोधादाङ्गिरसे 4.1.107 इति उत्पन्नस्य यञः यञञोश्चेति लुक्, तेन अत्र बहुत्वमाश्रीयत एव। शैतिकाक्षपाञ्चालेयाः। शितिकाक्षो नाम ऋषिः, तस्य अपत्यम् इति ऋष्यण्, तदपत्ये यूनि य इञ् तस्य ण्यक्षत्रियार्षञितो यूनि लुगणिञोः 2.4.58 इति लुक्। पाञ्चालस्य अपत्यं स्त्री पाञ्चाली, तदपत्यम् युवा पाञ्चालेयः। अत्र अपि बहुवचनमविवक्षितम् इति शैतिकाक्षपञ्चालेयौ इत्यत्रापि भवति। कटुकवार्चलेयाः। कटुकस्य अपत्यम् इति अत इञ् 4.1.95, तस्य बह्वचः इञः प्राच्यभरतेषु 2.4.66 इति बहुषु लुक्। वर्चलायाः अपत्यं वार्चलेयः। शाकलशुनकाः। शकलस्य अपत्यं शाकल्यः, तस्य छात्राः शाकलाः। कण्वादिभ्यो गोत्रे 4.2.111 इत्यण्। शुनकस्य अपतय्म् इति बिदादिभ्योऽञ् 4.1.104, तस्य बहुषु लुक्। शाकलशणकाः इति केचित् पठन्ति। तेषां शणकशबादुत्पन्नस्य इञः बह्वचः इञः प्राच्यभरतेषु 2.4.66 इति बहुषु लुक्। शुनकधात्रेयाः। धात्र्या अपत्यं धात्रेयः। शणकबाभ्रवाः। बभ्रोरपत्यं बाभ्रवः। आर्चाभिमौद्गलाः। ऋचाभेन प्रोक्तमधीयते आर्चाभिनः। वैशम्पायनान्तेवासित्वात् णिनिः। मुद्गलः कण्वादिः, तदपत्यस्य छात्रा मौद्गलाः। कुन्तिसुराष्ट्राः। कुन्तेः सुराष्ट्रस्य च अपत्येषु बहुषु तन्निवासे वा जनपदे द्वन्द्वोऽयम्। कुन्तिचिन्तिशब्दौ अन्तोदात्तौ। चिन्तिसुराष्ट्राः कुन्तिसुराष्ट्रवत्। तण्डवतण्डाः। पचाद्यच्प्रत्ययान्तौ अन्तोदात्तौ एतौ गर्गादिषु पठ्येते। तत्र अपत्यबहुत्वे यञो लुक् क्रियते। गर्गवत्साः। अत्र अपि अपत्येषु बहुषु इञः बह्वचः इञः प्राच्यभरतेषु 2.4.66 इति लुक् क्रियते। बाभ्रवशालङ्कायनाः। बभ्रोरपत्यं बाभ्रवः। शलङ्कु शलङ्कं चेति शालङ्कायनः। बाभ्रवदानच्युताः। दानच्युतशब्दातिञः बह्वचः इति लुक्। कठकालापाः। कठेन प्रोक्तमधीयते कठाः, वैशम्पायनान्तेवासित्वात् णिनिः, तस्य कठचरकाल् लुक्। कलापिना प्रोक्तमधीयते कालापाः। कलापिनोऽण् 4.3.108 इत्यण् प्रत्ययः, तस्मिनिनण्यनपत्ये 6.4.164 इति प्रकृतिभावे प्राप्ते न अन्तस्य टिलोपे सब्रह्मचारिपीठसर्पि इत्यादिनोपसङ्ख्यानेन टिलोपः। कठकौथुमाः। कुथुमिना प्रोक्तमधीयते इति प्राग्दीव्यतोऽण् 4.1.83, तस्य पूर्ववत् टिलोपः। कौथुमलौकाक्षाः। लोकाक्षेण प्रोक्तमधीयते लौकाक्षाः। लोकाक्षस्य वा अपत्यं लौकाक्षिः, तस्य छात्राः लौकाक्षाः। स्त्रीकुमारम्। स्त्रीशब्दोऽन्तोदात्तः। मौदपैप्पलादाः। मुदस्य अपत्यं मौदिः। तस्य छात्रा मौदाः। तथा पैप्पलादाः। मौदपैप्पलादाः इति द्विः पठ्यते, तस्य प्रयोजनं पक्षे समासान्तोदात्तत्वम् एव यथा स्यादिति। वत्सजरत्। वत्सश्च जरच् च। वत्सशब्दोऽन्तोदात्तः। सौश्रुतपार्थवाः। सुश्रुतस्य पृथोश्च छात्राः, प्राग्दीव्यतोऽण् 4.1.83। जरामृत्यू। याज्यानुवाक्ये। यजेर्ण्यत्, यजयाचरुचप्रवचर्चश्च 7.3.66 इति कुत्वाभावः। तित्स्वरितम् 6.1.185 इत्यन्तस्वरितः। अनुवाक्या इति वचेरनुपूर्वात् ण्यत्। आचार्योपसर्जनान्तेवासिनाम् इह पाठः प्रप्ञ्चार्थः।

Siddhanta Kaumudi

Up

index: 6.2.37 sutra: कार्तकौजपादयश्च


एषां द्वन्द्वे पूर्वपदं प्रकृत्या । कार्तकौजपौ । कृतस्येदं कुजपस्येदमित्यण्णन्तावेतौ । सावर्णिमण्डूकेयौ ।

Padamanjari

Up

index: 6.2.37 sutra: कार्तकौजपादयश्च


प्रकृतिस्परपूर्वपदा इति । प्रकृतिशब्दः स्पाभाविक् वर्त ते, प्रकृति - स्वाभाविकः स्वरो येषां तानि प्रकृतिस्वराणि, एवंविधानि पूर्वपदानि येष्विति बहुव्रीहिः। कृतस्यापत्यम्, कुजस्यापत्यमिति । आणन्तानेताविति । ऋषिवाचित्वादाभ्यामण् । उतरपदस्य व्युत्पत्तिप्रदर्शनं प्रासङ्गिकम्, पूर्वपदस्यैव तु स्वरसिद्धये प्रदर्शनीयम् । माण्डूअकेशब्दः ढक्च मण्डूअकात् इति ढगन्तः। अवन्त्यश्मका इति। अवन्तिशब्दोऽन्तोदातः, तस्मात् वृद्धेत्कोसलाजादाङ् तस्य तद्राजत्वाद्बहुषु लुक्, अवन्तीनां निवासो जनपदः, जातुरर्थिकस्याणा जनपदे लुक्। अश्मकशब्दात् साल्वावयव इत्यादिना इञ्, लुगादि पूर्ववत्। श्यापर्णीति । शाण्Çóरवाद्यञो ङीन् । कपिरन्तोदात इति । प्रातिपदिकस्वरेण, कमु कान्तौ क्तिच्, पृषोदरादित्वादत उत्वम् । कुन्तिशब्दोऽन्तोदातः, अवन्तिवत्कुन्तयः। शोभनं राष्ट्रमस्य सुराष्ट्रः, तस्यापत्यानि बहूनि जनपदशब्दात्क्षत्रियादञ् लुगादि पूर्ववत् । चिति स्मृत्याम्, क्तिच्, कुन्तिवच्चिन्तयः । तडि ताडने, तण्डः, तस्मादेवावपुर्वाद्वतण्डः, वष्टि भागुरिरल्लोपमवाप्योरुपसर्गयोः इत्यकारलोपः। मदी हर्षे, विपूर्वात् क्तः, न ध्याख्या इत्यादिना नत्वाभावः, न विमतोऽविमतः। शलङ्कु शलङ्कं चेति । नडादिष्वेतत्पठ।ल्ते । बभ्रोरपत्यं बाभ्रतवः, अण् । दानच्चयुतो दानच्युतः तदपत्यमपि दानच्युत एव। कटशब्दः पचाद्यजन्तः, लोकेऽक्षि यस्य स लोकक्षः, तस्यापत्यं लौकाक्षिः, तस्य एछात्रा लौकाक्षाः । स्त्रीकुमारमिति । समाहरद्वन्द्वः । मुद हर्षे, इगुपधलक्षणः कः, मुदः, पिप्पतमतीति पिप्पलादः, कर्मण्यण् । वदेः सः, वत्सः, जीर्यतेरतृन्, जरन् , तयोः समाहारद्वन्द्वः । षिद्भिदादिभ्योऽङ्, जरा । भुजिमृङ्भ्यां युक्त्युकौ मृत्युः ॥ एमहान् व्रीह्यपराह्वगृष्टीष्वासजाबालभारभारतहेलिहिलरौरवप्रवृद्धेषु॥ 6 - 2।38 ॥ महच्छब्दोऽन्तोदात इति । वर्तमाने पृषद्बृहन्महनत् इत्यत्र तथा निपातनात् । तस्येत्यादि । एतञ्च लक्षणप्रतिपदोक्तपरिभाषया लभ्यते । यद्येवम्, प्रवृद्धग्रहणमनर्थकम्, कर्मधारयेऽनिष्ठा इति वक्ष्यमाणेनैव सिद्धत्वात्, कृद्ग्रहणे गरिकारकपूर्वस्यापि ग्रहणम् इति प्रवृद्धशब्दस्यापि क्तान्तत्वाद् अत आह - कर्मधारयेऽनिष्ठेत्ययमपीति । एतत्रापि लक्षणप्रतिपदोक्तपरिभाषया क्तान्तेन प्रतिपदोक्तो यः कर्मधारयस्तस्य ग्रहणमित्यर्थः ॥