आचार्योपसर्जनश्चान्तेवासी

6-2-36 आचार्योपसर्जनः च अन्तेवासी प्रकृत्या पूर्वपदम् द्वन्द्वे

Kashika

Up

index: 6.2.36 sutra: आचार्योपसर्जनश्चान्तेवासी


आचार्योपसर्जनान्तेवासिनां यो द्वन्द्वः, तत्र पूर्वपदं प्रकृतिस्वरं भवति। आपिशलपाणिनीयाः। पाणिनीयरौढीयाः। रौढीयकाशकृत्स्नाः। अपिशलस्यापत्यमापिशलिराचर्यः, अत इञ् 4.1.95। तेन प्रोक्तमापिशलम्, इञश्च 4.2.112 इत्यण्। तदधीयते येऽन्तेवासिनः तेऽप्यापिशलाः, प्रोक्ताल् लुक् 4.2.64 इति तस्य तद्धितस्याध्येतरि विहितस्य लुक् क्रियते। आपिशलेर्वा छात्राः आपिशलाः, इत्युभयथाप्याचर्योपसर्जनश्चान्तेवासी भवति। आचार्योपसर्जनग्रहणं द्वन्द्वविशेषणार्थम्, सकलो द्वन्द्वः आचार्योपसर्जनो यथा विज्ञायेत। इह मा भूत्, पाणिनियदेवदत्तौ। आचार्योपसर्जने इति किम्? छान्दसवैयाकरणाः। अन्तेवासी इति किम्? आपिशलपाणिनीये शास्त्रे।

Siddhanta Kaumudi

Up

index: 6.2.36 sutra: आचार्योपसर्जनश्चान्तेवासी


आचार्योपसर्जनान्तेवासिनां द्वन्द्वे पूर्वपदं प्रकृत्या । पाणिनीयरौढीयाः । छस्वरेण मध्योदात्तावेतौ । आचार्योपसर्जनग्रहणं द्वन्द्वविशेषणम् । सकलो द्वन्द्व आचार्योपसर्जनो यथा विज्ञायेत । तेनेह न । पाणिनीयदेवदत्तौ । आचार्येति किम् । छान्दसवैयाकरणाः । अन्तेवासीति किम् । आपिशलपाणिनीये शास्त्रे ।

Padamanjari

Up

index: 6.2.36 sutra: आचार्योपसर्जनश्चान्तेवासी


आचार्य उपसर्जनं यस्य स आचार्योपसर्जनः, अन्ते वसतीत्युन्तेवासी, शयवासवासिष्वकालाद् इत्यलुक्। गौणश्चायं निर्देशः। द्वन्दवस्य यान्यवयवपदानि तान्याचार्योपसर्जनवचनत्वादन्तेवासिवाचित्वाञ्च तथोच्यन्ते। तदवयवद्वन्द्वोऽप्यवयवधर्मेण तथोच्यते। पाणिनिशब्दादिञ् न भवतीति पूर्वमेवोक्तम् । रौढिशब्दादपि न भवति, न द्व्यचः प्राच्यभारतेषु इति निषेधात्। आचार्योपसर्जनग्रहणं द्वन्द्वविशेषणमिति । न पूर्ववदविशेषणम् । प्रथमा तु सप्तम्यर्थे द्रष्टव्या । किमर्थं पुनर्द्वन्द्वविशेषणं विज्ञायते इत्याह - सकलो द्वन्द्व इति। इह मा भूदिति। पूर्वपदविशेषणेत्वत्रापि स्यात् ॥