संख्या

6-2-35 सङ्ख्या प्रकृत्या पूर्वपदम् द्वन्द्वे

Kashika

Up

index: 6.2.35 sutra: संख्या


द्वन्द्वसमासे सङ्ख्यावाचि पूर्वपदं प्रकृतिस्वरं भवति। एकादश। द्वादश। त्रयोदश, त्रयोदश। इण्भीकापाशल्यतिमर्चिभ्यः कनिति नित्त्वादाद्युदात्त एकशब्दः। त्रेस्त्रयसदेशोऽन्तोदात्तो निपात्यते।

Siddhanta Kaumudi

Up

index: 6.2.35 sutra: संख्या


संख्यावाचि पूर्वपदं प्रकृत्या द्वन्द्वे । द्वादश । त्रयोदश । त्रेस्त्रयसादेश आद्युदात्तो निपात्यते ।

Padamanjari

Up

index: 6.2.35 sutra: संख्या


एकादशोति । सङ्ख्याया अल्पीयस्याः इत्येकशब्दस्य पूर्वनिपातः, प्रागेकादशभ्यो च्छन्दसि इति निपातनाद्दीर्घः । द्वादशेति। द्व्यष्टनः सङ्ख्यायाम् इत्यात्वम् ॥