राजन्यबहुवचनद्वन्द्वेऽन्धकवृष्णिषु

6-2-34 राजन्यबहुवचनद्वन्द्वे अन्धकवृष्णिषु प्रकृत्या पूर्वपदम्

Kashika

Up

index: 6.2.34 sutra: राजन्यबहुवचनद्वन्द्वेऽन्धकवृष्णिषु


राजन्यवाचिनां बहुवचनान्तानां यो द्वन्द्वोऽन्धकवृष्णिषु वर्तते तत्र पूर्वपदं प्रकृतिस्वरम् भवति। श्वाफल्कचैत्रकाः। चैत्रकरोधकाः। शिनिवासुदेवाः। श्वाफल्कशब्दः चैत्रकशब्दश्च ऋष्यन्धकवृष्णिकुरुभ्यश्च 4.1.114 इति अणन्तावन्तोदात्तौ। शिनिशब्द आद्युदात्तः, स तदपत्येष्वभेदेन वर्तते। राजन्य इति किम्? द्वैप्यहैमायनाः। द्वीपे भवाः इति द्वीपादनुसमुद्रं यञ् 4.3.10। हैमेरपत्यं युवा हैमायनः। अन्धकवृष्णय एते न तु राजन्याः। राजन्यग्रहणम् इह अभिषिक्तवंश्यानां क्षत्रियाणां ग्रहणार्थम्। एते च न अभिषिक्तवंश्याः। बहुवचनग्रहणं किम्? सङ्कर्षणवासुदेवौ। द्वन्द्वे इति किम्? वृष्णीनां कुमाराः वृष्णिकुमाराः। अन्धकवृष्णिषु इति किम्? कुरुपञ्चालाः।

Siddhanta Kaumudi

Up

index: 6.2.34 sutra: राजन्यबहुवचनद्वन्द्वेऽन्धकवृष्णिषु


राजन्यवाचिनां बहुवचनान्तानामन्धकवृष्णिषु वर्तमाने द्वन्द्वे पूर्वपदं प्रकृत्या । श्वाफल्कचैत्रकाः । शिनिवासुदेवाः । शिनिराद्युदात्तो लक्षणया तदपत्ये वर्तते । राजन्येति किम् । द्वैप्यभैमायनाः । द्वीपे भवा द्वैप्याः । भैमेरपत्यं युवा भैमायनः । अन्धकवृष्मय एते न तु राजन्याः । राजन्यग्रहमिहाभिषिक्तवंश्यानां क्षत्रियाणां ग्रहणार्थम् । नैते तथा । बहुवचनं किम् । संकर्षणवासुदेवौ । द्वन्द्वे किम् । वृष्णीनां कुमाराः वृष्णिकुमाराः । अन्धकवृष्णिषु किम् । कुरुपञ्चालाः ।

Padamanjari

Up

index: 6.2.34 sutra: राजन्यबहुवचनद्वन्द्वेऽन्धकवृष्णिषु


श्वाफल्कचैत्रकरोधका इति । प्रमादपाठोऽयम् । अत्र त्रिपदे हि द्वन्द्वे यत्यक्वमपेक्षेय पूर्वपदं तस्यैव भवति, ततश्च चैत्रकशब्दस्य स्वरवचनमनुपपन्नं, तस्मात् श्वाफल्कचैत्रकाश्चैत्रकरीधको इति पाठः । एकस्तु चैत्रकशब्दो लेखकैः पुनरुक्तिशङ्कया त्यक्तः । शिनिशब्द आद्यौदात इति । शिङे निन् ह्रस्वश्च बहुलवचनात् । तदपत्येष्विति । यद्यपि शिनिशब्द इति प्रकृतम्, तथापि शब्दस्यापत्यास्यासम्भवाच्छिनेः क्षत्क्षियस्यैव यान्यपत्यानि तेष्वित्यर्थः। अभेदेन - अभेदोपचारेण । ननु च राज्ञोऽपत्ये जातिग्रहणम् इति वचनाद् राजन्यशब्दः क्षत्रियजतिवचनः, ततश्च द्वैप्यभैमायना एइत्युक्तं प्रत्युदाहरण् नोपपद्यते, तेषामपि क्षत्रियत्वाद् अत आह - राजन्यग्रहणमित्यादि । अन्धकवृष्णीनां क्षत्रियत्वाव्यभिचाराद् राजन्यग्रहणमुक्तविशेषपरिग्रहार्थमिति भावः ॥