परिप्रत्युपापा वर्ज्यमानाहोरात्रावयवेषु

6-2-33 परिप्रत्युपापाः वर्ज्यमानाहोरात्रावयवेषु प्रकृत्या पूर्वपदम्

Kashika

Up

index: 6.2.33 sutra: परिप्रत्युपापा वर्ज्यमानाहोरात्रावयवेषु


परि प्रति उप अप इत्येते पूर्वपदभूता वर्ज्यमानवाचिनि अहरवयववाचिनि रात्र्यवयववाचिनि च उत्तरपदे प्रकृतिस्वरा भवन्ति। परित्रिगर्तं वृष्टो देवः। परिसौवीरम्। परिसार्वसेनि। प्रति प्रतिपूर्वाह्णम्। प्रत्यपराह्णम्। प्रतिपूर्वरात्रम्। प्रत्यपररात्रम्। उप उपपूर्वाह्णम्। उपापराह्णम्। उपपूर्वरात्रम्। उपापररात्रम्। अप अपत्रिगर्तं वृष्टो देवः। अपसौवीरम्। अपसार्वसेनि। निपाता आद्युदात्ता उपसर्गाश्च अभिवर्जम् इति आद्युदात्तानि पूर्वपदानि। तत्पुरुषे बहुव्रीहौ च सिद्धत्वातव्ययैइभावार्थोऽयमारम्भः। तत्र अपपरीवर्जने वर्तेते, इति तयोरेव वर्ज्यमानमुत्तरपदं, नेतरयोः। अहोरात्रावयवा अपि वर्ज्यमाना एव तयोर्भवन्तीति न पृथगुदाह्रियते। वर्ज्यमानाहोरात्रावयवेषु इति किम्? प्रत्यग्नि शलभाः पतन्ति। परिवनम् इत्यत्र वनं समासे 6.2.178 इत्येतद् भवति।

Siddhanta Kaumudi

Up

index: 6.2.33 sutra: परिप्रत्युपापा वर्ज्यमानाहोरात्रावयवेषु


एते प्रकृत्या वर्ज्यमानवाचिनि अहोरात्रावयववाचिनि चोत्तरपदे । परित्रिगर्तं वृष्टो देवः । प्रतिपूर्वाह्णम् । उपपूर्वाह्णम् । उपपूर्वरात्रम् । अपत्रिगर्तम् । उपसर्गा आद्युदात्ताः । बहुव्रीहितत्पुरुषयोः सिद्धत्वादव्ययीभावार्थमिदम् । अपपर्योरेव वर्ज्यमानमुत्तरपदम् । तयोरेव वर्ज्यमानार्थत्वात् । अहोरात्रावयवा अपि वर्ज्यमाना एव तयोर्भवन्ति । वर्ज्येति किम् । अग्निं प्रति । प्रत्यग्नि ।

Padamanjari

Up

index: 6.2.33 sutra: परिप्रत्युपापा वर्ज्यमानाहोरात्रावयवेषु


परित्रिगर्तमिति । त्रिगर्तन्वर्जयित्वेत्यर्थः। अपपरी वर्जने इति कर्मप्रवचनीयसंज्ञा, पञ्चम्यगाङ्परिभिः इति पञ्चमी । अपपरिबहिरञ्चवः पञ्चम्या इत्यव्ययीभावः। सौवीरादयोऽपि जनपदविशेषाः। प्रतिपूर्वाह्णमिति । लक्षणेनाभिप्रती आभिमुख्ये इत्यव्ययीभावः। उपपूर्वाह्णमिति । अव्ययं विभक्ति इत्यादिना सामीप्ये। किं पुनः एकारणमपपरर्योरेव वर्ज्यमानमुदाहृतम्, नेतरयोः तत्राह - तत्रेति । अथाहोरात्रावयवा अपि इतरयोरपपर्थोः कस्मान्नोदाह्रियन्ते अत आह - अहोरात्रावयवा अपीति । परिवनमित्यत्रेति । परिप्रत्युपापा इत्यस्यावकाशः - परित्रिगर्तमिति, वनं समासे इत्यस्यावकाशः - प्रवणमिति परिवनमित्यत्र वनं समासे इत्येतद्भवति विप्रतिषेधेन । अपवादत्वं चात्र हेतुः, न विप्रतिषेधः । समासस्य इत्येव सिद्धे वनस्य पुनर्वचने एतत्प्रयोजनम् - येऽन्ये तदपवादास्तद्वाधनार्थम् । सर्वयैवाव्ययस्वरं बहुव्रीहिस्वरं च बाधते, एवमिदमपि बाधिष्यते॥