6-2-32 सप्तमी सिद्धशुष्कपक्वबन्धेषु अकालात् प्रकृत्या पूर्वपदम्
index: 6.2.32 sutra: सप्तमी सिद्धशुष्कपक्वबन्धेष्वकालात्
सप्तम्यन्तं पूर्वपदं सिद्ध शुष्क पक्व बन्ध इत्येतेषु उत्तरपदेषु रकृतिस्वरं भवति सा चेत् सप्तमी कालान् न भवति। सांकश्यसिद्धः, सांकाश्यसिद्धः। काम्पिल्यसिद्धः, काम्पिल्यसिद्धः। सांकाश्यकाम्पिल्यशब्दौ ण्यप्रत्ययान्तौ अन्तोदात्तौ। फिषि तु सांकाश्यकाम्पिल्यनसिक्यदार्वाघाटानामन्तः पूर्वं वा इति पठ्यते, तत्र पक्षे मध्योदात्तावपि भवतः। शुष्क ऊकशुष्कः। निधनशुष्कः। ऊकशब्दो बहुलवचनादवतेः कक्प्रत्ययान्तोऽन्तोदात्तः। निधनशब्दः निधाञः क्यप्रत्यये मध्योदात्तः। पक्व कुम्भीपक्वः। कलसीपक्वः। भ्राष्ट्रपक्वः। कुम्भीकलसीशब्दौ ङीषन्तावन्तोदात्तौ। भ्राष्ट्रशब्दः ष्ट्रन्प्रत्ययान्तः आद्युदात्तः। बन्ध चक्रबन्धः। चारकबन्धः। चक्रशब्दोऽन्तोदात्तः। चारकशब्दो ण्वलन्त आद्युदात्तः। अकालादिति किम्? पूर्वाह्णसिद्धः। अपराह्णसिद्धः। सप्तमीस्वरः कृत्स्वरेण बाधितः पुनरयं विधीयते।
index: 6.2.32 sutra: सप्तमी सिद्धशुष्कपक्वबन्धेष्वकालात्
अकालवाचि सप्तम्यन्तं प्रकृत्या सिद्धादिषु । साङ्काश्यसिद्धः । साङ्काश्येति ण्यान्तः । आतपशुष्कः । भ्राष्ट्रपक्वः । भ्राष्ट्रेति ष्ट्रन्नन्तः । चक्रबन्धः चक्रशब्दोऽन्तोदात्तः । अकालात्किम् । पूर्वाह्णसिद्धः । कृत्स्वरेण बाधितः सप्तमीस्वरः प्रतिप्रसूयते ।
index: 6.2.32 sutra: सप्तमी सिद्धशुष्कपक्वबन्धेष्वकालात्
ण्यप्रत्ययान्ताविति। वुञ्च्छणादिषु सङ्काशादिभ्यो ण्यः। अवतेः कक्प्रत्ययः, ज्वरत्वर इत्यादिनोठ, ऊकः । कुम्भकलशशब्दाभ्यां जातिलक्षणो ङीष्, भ्राष्ट्रशब्दो भ्रस्जेष्ट्रनि वृद्धौ च व्युत्पादितः । चक्रशब्दः कुञः को द्वे च। सप्तमीस्वर इत्यादि। तत्पुरुषे तुल्यार्थ इत्यादिना सप्तम्यन्स्य यः प्रकृतिभावः परत्वात्थाथादिस्वरेण बाधित इति। यत्र तु कृत्स्वरेण बाधित थैति पाठः, तत्र कृदान्तस्य यः स्वरः थाथादिलक्षणस्तेनेत्यर्थः ॥