6-2-30 बहु अन्यतरस्याम् प्रकृत्या पूर्वपदम् इगन्तकालकपालभगालशरावेषु द्विगौ
index: 6.2.30 sutra: बह्वन्यतरस्याम्
बहुशब्दः पूर्वपदम् इगन्तादिषु उत्तरपदेषु द्विगौ समासेऽन्यतरस्यां प्रकृतिस्वरं भवति। पूर्वेण नित्यं प्राप्ते विकल्पः। बह्वरत्निः, बह्वरत्निः। भौमास्यः, बहुमास्यः। बहुकपालः, बहुकपालः। बहुभगालः, बहुभगालः। बहुशरावः, बहुशरावः। बहुशब्दोऽन्तोदात्तः, तस्य प्रकृतिस्वरे कृते यत्र यणादेशः तत्र उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य 8.2.4 इत्येष स्वरो भवति।
index: 6.2.30 sutra: बह्वन्यतरस्याम्
बहुशब्दस्तथा वा । बह्वरत्निः । बहुमास्यः । बहुकपालः । बहुशब्दोऽन्तोदात्तः । तस्य यणि सति उदात्तस्वरितयोः <{SK3657}> इति भवति ।
index: 6.2.30 sutra: बह्वन्यतरस्याम्
बहुशब्दोऽन्तोदात इति। कुर्भ्रुश्चेति वर्तमाने लन्धिबंह्यएर्न लोपश्चेति कुप्रत्यये व्युत्पादितत्वात् ॥