तत्पुरुषे तुल्यार्थतृतीयासप्तम्युपमानाव्ययद्वितीयाकृत्याः

6-2-2 तत्पुरुषे तुल्यार्थतृतीयासप्तम्युपमानाव्ययद्वितीयाकृत्याः प्रकृत्या पूर्वपदम्

Kashika

Up

index: 6.2.2 sutra: तत्पुरुषे तुल्यार्थतृतीयासप्तम्युपमानाव्ययद्वितीयाकृत्याः


तत्पुरुषे समासे तुल्यार्थं तृतीयान्तं सप्तम्यन्तमुपमानवाचि अव्ययं द्वितीयान्तं कृत्यान्तं च यत् पूर्वपदं तत् प्रकृतिस्वरं भवति। तुल्यार्थ तुल्यार्थ तुल्यश्वेतः। तुल्यलोहितः। तुल्यमहान्। सदृक्श्वेतः। सदृशमहान्। एते कृत्यतुल्याख्या अजात्या 2.1.68 इति कर्मधरयाः। तत्र तुल्यशब्दः यतोऽनावः 6.1.213 इत्याद्युदात्तः। सदृक्शब्दः समानान्ययोश्चेति क्विन्प्रत्ययान्तः, कृदुत्तरपदप्रकृतिस्वरेण अन्तोदात्तः। सदृशशब्दोऽपि कञन्तो मध्योदात्तः। तुल्यार्थ। तृतीया शङ्कुलया खण्डः शङ्कुलाखण्डः। किरिणा काणः किरिकाणः। शङ्कुपूर्वाल् लातेः घञर्थे कविधानम् इति वा कप्रत्ययान्तः शङ्कुलाशब्दोऽन्तोदात्तः। किरिशब्दोऽपि किरतेः कृ̄गृ̄शृ̄पृ̄कुटि भिदिच्छिदिभ्यश्चेति इकारप्रत्ययः किदौणादिकः, तेन असावन्तोदात्तः। तृतीया। सप्तमी अक्षेषु शौण्डः अक्षशौण्डः। पानशौण्डः। अशेर्देवने इति सप्रत्ययान्तोऽक्षशब्दोऽन्तोदात्तः। पानशब्दो ल्युडन्तो लित्स्वरेण आद्युदात्तः। सप्तमी। उपमान शस्त्रीश्यामा। कुमुदश्येनी। हंसगद्गदा। न्यग्रोधपरिमण्डला। दूर्वाकाण्डश्यामा। शरकाण्डगौरी। उपमानानि सामान्यवचनैः 2.1.55 इति समासः। शस्त्रीशब्दो ङीष्प्रत्ययान्तोऽन्तोदात्तः। कुमुदशब्दोऽपि कौ मोदते इति मूलविभुजादित्वात् कप्रत्ययान्तः, नब्विषयस्य अनिसन्तस्य इति वा आद्युदात्तः। हंसशब्दो वृ̄तॄविदिहनिकमिकशिभ्यः सः इति सप्रत्ययन्तः। न्यग्रोहतीति न्यग्रोधः, पचादित्वादच्प्रत्ययान्तः तस्य न्यग्रोधस्य च केवलस्य 7.3.5 इति निपातनाद् हकारस्य धकारो मध्योदात्तत्वं च। दूर्वाकाण्डशरकाण्डशब्दौ षष्ठीतत्पुरुषावुत्तरपदाद्युदातौ। उपमान। अव्यय अब्राह्मणः। अवृषलः। कुब्राह्मणः। कुवृषलः। निष्कौशाम्बिः। निर्वाराणसिः। अतिखट्वः। अतिमालः। एतान्यव्ययान्याद्युदात्तानि। अव्यये नञ्कुनिपातानाम् इति वक्तव्यम्। इह मा भूत्, स्नत्वाकालकः इति। अव्यय। द्वितीया मुहूर्तसुखम्। मुहूर्तरमणीयम्। सर्वरात्रकल्याणी। सर्वरात्रशीभना। अत्यन्तसंयोगे च 2.2.21 इति द्वितीयासमसः। मुहूर्तशब्दः पृषोदरादिरन्तोदात्तः। सर्वरात्रशब्दोऽप्यच्प्रत्ययान्तः। द्वितीया। कृत्य भोज्योष्णम्। भोज्यलवणम्। पानीयशीतम्। हरणीयचूर्णम्। भोज्यशब्दो ण्यदन्तोऽन्तस्वरितः। पाणीयहरणीयशब्दयोः उपोत्तमं रिति 6.1.217 इति ईकार उदात्तः।

Siddhanta Kaumudi

Up

index: 6.2.2 sutra: तत्पुरुषे तुल्यार्थतृतीयासप्तम्युपमानाव्ययद्वितीयाकृत्याः


सप्तैते पूर्वपदभूतास्तत्पुरुषे प्रकृत्या । तुल्यश्वेतः । कृत्यतुल्याख्या अजात्या <{SK749}> इति तत्पुरुषः । किरिणा काणः किरिकाणः । पतयन्मन्दयत्सखम् (प॒त॒यन्म॑न्द॒यत्स॑खम्) । मन्दयति मादके इन्द्रे । सखेति सप्तमीतत्पुरुषः । शस्त्रीश्यामा ।<!अव्यये नञ्कुनिपातानाम् !> (वार्तिकम्) ॥ अयज्ञो वा एषः । परिगणनं किम् । स्नात्वाकालकः । मुहूर्तसुखम् । भोज्येष्णम् ।