पूगेष्वन्यतरस्याम्

6-2-28 पूगेषु अन्यतरस्याम् प्रकृत्या पूर्वपदम् कर्मधारये कुमारः आदिः

Kashika

Up

index: 6.2.28 sutra: पूगेष्वन्यतरस्याम्


पूगा गणाः, तद्वाचिनि उत्तरपदे कर्मधारये समासे कुमारस्य अन्यतरस्यामादिरुदात्तो भवति। कुमारचातकाः, कुमारचातकाः, कुमारचातकाः। कुमारलोहध्वजाः, कुमारलोहध्वजाः, कुमारलोहध्वजाः। कुमारबलाहकाः, कुमारबलाहकाः, कुमारबलाहकाः। कुमारजीमूताः, कुमारजीमूताः, कुमारजीमूताः। चातकादयः पूगशब्दाः, तेभ्यः पूगाञ्ञ्योऽग्रामणीपूर्वात् 5.3.112 इति ञ्यः प्रत्ययः, तस्य तद्राजस्य बहुषु तेन एव स्त्रियाम् 2.4.62 इति लुक्। अत्र यदा आद्युदात्तत्वं न भवति तदा कुमारश्च 6.2.26 इति पूर्वपदप्रकृतिस्वरत्वम् एके कुर्वन्ति। ये तु तत्र प्रतिपदोक्तस्य ग्रहणम् इच्छन्ति तेषां समासान्तोदात्तत्वम् एव भवति।

Siddhanta Kaumudi

Up

index: 6.2.28 sutra: पूगेष्वन्यतरस्याम्


पूगा गणास्तेषूक्तं वा । कुमारचातकाः । कुमारजीमूताः । आद्युदात्तत्वाभावे कुमारश्च <{SK3760}> इत्येव भवति ।