6-2-26 कुमारः च प्रकृत्या पूर्वपदम् कर्मधारये
index: 6.2.26 sutra: कुमारश्च
कुमारशब्दः पूर्वपदं कर्मधारये समासे प्रकृतिस्वरम् भवति। कुमारश्रमणा। कुमारकुलटा। कुमारतापसी। कुमारशब्दोऽन्तोदात्तः। अत्र केचित् लक्षणप्रतिपदोकयोः प्रतिपदोक्तस्य एव ग्रहणम् इत् परिभाषया कुमारः श्रमणादिभिः 2.1.70 इत्यत्र एव समासे स्वरम् एतम् इच्छन्ति। केचित् पुनरविशेषेण सर्वत्र एव कर्मधारये।
index: 6.2.26 sutra: कुमारश्च
कर्मधारये । कुमारश्रमणा । कुमारशब्दोऽन्तोदात्तः ।
index: 6.2.26 sutra: कुमारश्च
कुमारश्रमणेति। लिङ्गविशिष्टपरिभाषया कुमारीशब्दस्य समासे पुंवद्भावः। कुमार क्रीडायाम् इत्यस्मात्पचाद्यच्, कुमारः । केचित्पुनरित्यादि चकारे ह्यत्र, क्रियते, अस्यैव, विधः समुञ्चयार्थः॥