श्रज्याऽवमकन्पापवत्सु भावे कर्मधारये

6-2-25 श्रज्यावमकन्पापवत्सु भावे कर्मधारये प्रकृत्या पूर्वपदम्

Kashika

Up

index: 6.2.25 sutra: श्रज्याऽवमकन्पापवत्सु भावे कर्मधारये


श्र ज्य अवम कनित्येतेषु पापशब्दवति च उत्तरपदे कर्मधार्ये समासे भाववाचि पूर्वपदं प्रकृतिस्वरं भवति। गमनश्रेष्ठम्। गमनश्रेयः। ज्य वचनज्येष्ठम्। वचनज्यायः। अवम गमनावमम्। वचनावमम्। कन् गमनकनिष्ठम्। गमनकनीयः। पापवत् गमनपापिष्ठम्। गमनपापीयः। ल्युडन्तान्येतानि पूर्वपदानि लित्स्वरेण आद्युदात्तानि। श्रज्यकनामादेशानां ग्रहणम् इति सामर्थ्यात्तद्वदुत्तरपदं गृह्यते। आदिष्विति किम्? गमनशोभनम्। भावे इति किम्? गम्यतेऽनेन इति गमनं तत् श्रेयः, गमनश्रेयः। कर्मधारये इति किम्? गमनं श्रेयः गमनश्रेयः।

Siddhanta Kaumudi

Up

index: 6.2.25 sutra: श्रज्याऽवमकन्पापवत्सु भावे कर्मधारये


श्र ज्य कन् इत्यादेशवति अवमशब्दे पापशब्दवति चोत्तरपदे भाववाचि पूर्वपदे प्रकृत्या । गमनश्रेष्ठम् । गमनज्यायः । गमनावमम् । गमनकनिष्ठम् । गमनपापिष्ठम् । श्रेत्यादि किम् । गमनशोभनम् । भावे किम् । गम्यतेऽनेनेति गमनम् । गमनं श्रेयो गमनश्रेयः । केति किम् । षष्ठीसमासे मा भूत् ।