6-2-23 सविधसनीडसमर्यादसवेशसदेशेषु सामीप्ये प्रकृत्या पूर्वपदम् तत्पुरुषे
index: 6.2.23 sutra: सविधसनीडसमर्यादसवेशसदेशेषु सामीप्ये
सविध सनीड समर्याद सवेश सदेश इत्येतेषु सामीप्यवाचिनि तत्पुरुषे समासे पूर्वपदं प्रकृतिस्वरं भवति। मद्रसविधम्। गान्धारिसविधम्। काश्मीरसविधम्। मद्रसनीडम्। गान्धारिसनीडम्। काश्मीरसनीडम्। मद्रसमर्यादम्। गान्धरिसमर्यादम्। काश्मीरसमर्यादम्। मद्रसवेशम्। गान्धारिसवेशम्। काश्मीरसवेशम्। मद्रसदेशम्। गान्धरिसदेशम्। काश्मीरसदेशम्। पूर्वपदान्युक्तस्वराणि। सविधादीनां सह विधया इत्येवमादिका व्युत्पत्तिरेव केवलम्। समीपवाचिनस्त्वेते समुदायाः। मद्राणां सविधम् समीपम् इत्यर्थः। समीप्ये इति किम्? सह मर्यादया वर्तते समर्यादं क्षेत्रम्। देवदत्तस्य समर्यादम् देवदत्तसमर्यादम्। सविधादिसु इति किम्? देवदत्तसमया।
index: 6.2.23 sutra: सविधसनीडसमर्यादसवेशसदेशेषु सामीप्ये
एषु पूर्वं प्रकृत्या । मद्रसविधम् । गान्धारसनीडम् । काश्मीरसमर्यादम् । मद्रसवेशम् । मद्रसदेशम् । सामीप्ये किम् । सह मर्यादया समर्यादं क्षेत्रम् । चैत्रसमर्यादम् ।
index: 6.2.23 sutra: सविधसनीडसमर्यादसवेशसदेशेषु सामीप्ये
उदाहरणेषु षष्टीसमासः, मद्रादीनां पूर्वमेव स्वर उक्तः॥