6-2-22 पूर्वे भूतपूर्वे प्रकृत्या पूर्वपदम् तत्पुरुषे
index: 6.2.22 sutra: पूर्वे भूतपूर्वे
पूर्वशदे उत्तरपदे भूतपूर्ववाचिनि तत्पुरुषे समासे पूर्वपदं प्रकृतिस्वरं भवति। आढ्यो भूतपूर्वः आढ्यपूर्वः। पूर्वशब्दो वृत्तिविषये भूतपूर्वे वर्तते, तत्र विशेषणं विशेष्येण इति समासः, मयूरव्यंसकादिर्वा द्रष्टव्यः। दर्शनीयपूर्वः। सुकुमारपूर्वः। भूतपूर्वे इति किम्? परमपूर्वः। उत्तमपूर्वः। अत्र प्रमश्चासौ पूर्वश्चेति समासो, न तु परमो भूतपूर्वः इति। तथा हि सति उदाहरणम् एव भवति।
index: 6.2.22 sutra: पूर्वे भूतपूर्वे
आढ्यो भूतपूर्वः आढ्यपूर्वः । पूर्वशब्दो वृत्तिविषये भूतपूर्वे वर्तते । भूतपूर्वे किम् । परमपूर्वः ।
index: 6.2.22 sutra: पूर्वे भूतपूर्वे
आढ्यो भूतपूर्व इति। यः पूर्वमाढ।ल् आसीत्स एवमुच्यते। अत्रेत्यादि। परमश्चासौ पूर्वश्चेति। सोऽयं वाक्यार्थः पूज्यमानतालक्षणः, तस्मिन्निह प्रत्युदहरणे समास इत्यर्थः। न त्विति । परमो भूतपूर्व इति। योऽयं वाक्यार्थः पूर्व परम आसीदित्यवंरूपः, न तस्मिन् तत्र समास इति यावत्, किं कारणम् इत्याह-तथा एचेति । ह्यर्थे ॥