आशङ्काबाधनेदीयस्सु संभावने

6-2-21 आशङ्काबाधनेदीयस्सु संभावने प्रकृत्या पूर्वपदम् तत्पुरुषे

Kashika

Up

index: 6.2.21 sutra: आशङ्काबाधनेदीयस्सु संभावने


प्रकृत्या पूर्वपदम्, तत्पुरुषे इति वर्तते। आशङ्क आबाध नेदियसित्येतेषु उत्तरपदेषु सम्भावनवाचिनि तत्पुरुषे समासे पूर्वपदं प्रकृतिस्वरं भवति। अस्तित्वाध्यवसायः सम्भावनम्। गमनाशङ्कं वर्तते। गमनमाशङ्क्यते इति सम्भाव्यते। वचनाशङ्कम्। व्याहरणाशङ्कम्। आबाध गमनाबाधम्। वचनाबाधम्। व्यहरणाबाधम्। गमनं बाध्यते इति सम्भाव्यते। नेदीयस् गमननेदीयः। व्याहरणनेदीयः। गमनमतिनिकटतरम् इति सम्भाव्यते। सम्भावने इति किम्? परमनेदियः। पूर्वपदानि ल्युडन्तान्युक्तस्वराणि।

Siddhanta Kaumudi

Up

index: 6.2.21 sutra: आशङ्काबाधनेदीयस्सु संभावने


अस्तित्वाध्यवसायः संभावनम् । गमनाशङ्कमस्ति । गमनाबाधम् । गमननेदीयः । गमनमाशङ्क्यते आबाध्यते निकटतरमिति वा संभाव्यते । संभावने किम् । परमनेदीयः ।

Padamanjari

Up

index: 6.2.21 sutra: आशङ्काबाधनेदीयस्सु संभावने


शकि शङ्कायाम् बाधृ विलोडने, आङ्पूर्वाभ्यां कर्मणि घञ् । अतिशयेनान्तिको नेदीयः, अन्तिकबाढयोर्नेदसाधौ । अस्तित्वाध्यवसायः - अस्तित्वनिश्चयः। गमनाशङ्कादयो विशेषणसमासाः, मयूरव्यंसकादयो वा ॥