वा भुवनम्

6-2-20 वा भुवनम् प्रकृत्या पूर्वपदम् तत्पुरुषे पत्यौ ऐश्वर्ये

Kashika

Up

index: 6.2.20 sutra: वा भुवनम्


पतिशब्दे उत्तरपदे ऐश्वर्यवाचिनि तत्पुरुष समासे भुवनशब्दः पूर्वपदं वा प्रकृतिस्वरम् भवति। भुवनपतिः, भुवनपतिः। पूर्वपदप्रकृतिस्वरपक्षे आदिरुदात्तः। रञ्जेः क्युनिति वर्तमाने भुसूधूभ्रास्जिभ्यश् छन्दसि इति क्युन्प्रत्ययान्तो भुवनशब्दः आद्युदात्तो व्युत्पादितः। कथं भुवनपतिरादित्यः इति? उणादयो बहुलम् 3.3.1 इति बहुलवचनाद् भषायामपि प्रयुज्यते।

Siddhanta Kaumudi

Up

index: 6.2.20 sutra: वा भुवनम्


उक्तविषये । भुवनपतिः भूसूधूभ्रस्जिभ्यः <{उ238}> इति क्युन्नन्तो भुवनशब्दः ।

Padamanjari

Up

index: 6.2.20 sutra: वा भुवनम्


भुवनशब्दो भाषायां बहुलवचनात्साधुः ॥