न भूवाक्चिद्दिधिषु

6-2-19 न भूवाक्चिद्दिधिषु प्रकृत्या पूर्वपदम् तत्पुरुषे पत्यौ ऐश्वर्ये

Kashika

Up

index: 6.2.19 sutra: न भूवाक्चिद्दिधिषु


पतिशब्दे उत्तरपदे ऐश्वर्यवाचिनि तत्पुरुषे समासे भू वाक् चित् दिधिषू इत्येतानि पूर्वपदानि प्रकृतिस्वराणि न भवन्ति। पूर्वेण प्राप्तः स्वरः प्रतिषिध्यते। भूपतिः। वाक्पतिः। चित्पतिः। दिधिषूपतिः। षष्ठीसमासा एते समासस्वरेण अन्तोदात्ता भवन्ति।

Siddhanta Kaumudi

Up

index: 6.2.19 sutra: न भूवाक्चिद्दिधिषु


पतिशब्दे परे ऐश्वर्याचिनि तत्पुरुषे नैतानि प्रकृत्या । भुवः पतिर्भूपतिः । वाक्यपतिः । चित्पतिः । दिधिषूपतिः ।

Padamanjari

Up

index: 6.2.19 sutra: न भूवाक्चिद्दिधिषु


भूवादीनां समाहारद्वन्द्वे नपुंसकहस्वत्वम्, अत्र पूर्वपदप्रकृतिस्वरप्रतिषेधाद् वृत्तिकारेण पूर्वपदानां स्वरो व्याख्यातः । तत्रादितस्त्रयः क्किबन्ताः । अन्दूदृभ्भूजम्बूकफेलूकर्कन्धूदिधिषूः इति कूप्रत्ययान्तो दिधिषूशब्दो निपातितिः ॥