परादिश्छन्दसि बहुलम्

6-2-199 परादिः छन्दसि बहुलम् उत्तरपदात् अन्तः

Kashika

Up

index: 6.2.199 sutra: परादिश्छन्दसि बहुलम्


छन्दसि विषये परादिः उदात्तो भवति बहुलम्। परशब्देन अत्र सक्थशब्द एव गृह्यते। अञ्जिसक्थमालभेत। त्वाष्ट्रौ लोमशसक्थौ। ऋजुबाहुः। वाक्पतिः। चित्पतिः। परादिश्च प्रान्तश्च पूर्वान्तश्च अपि दृश्यते। पूर्वादयश्च दृश्यन्ते व्यत्ययो बहुलं स्मृतः। परादिरुदाहृतः। परान्तश्च अन्तोदात्तप्रकरणे त्रिचक्रादीनां छन्दस्युपसङ्ख्यानम्। त्रिबन्धुरेण त्रिवृता रथेन त्रिचक्रेण। पूर्वान्तः पूर्वपदान्तोदात्तप्रकरणे मरुद्वृद्धादीनां छन्दस्युपसङ्ख्यानम्। मरुद्वृद्धः। पूर्वादिः पूर्वपदाद्युदात्तप्रकरणे दिवोदासादीनां छन्दस्युपसङ्ख्यानम्। दिवोदासाय समगाय ते इत्येवमादि सर्वं सङ्गृहीतं भवति। इति काशिकायां वृत्तौ षष्ठाध्यायस्य द्वितीयः पादः। षष्ठाध्यायस्य तृतीयः पादः।

Siddhanta Kaumudi

Up

index: 6.2.199 sutra: परादिश्छन्दसि बहुलम्


छन्दसि परस्य सक्थशब्दस्यादिरुदात्तो वा । अजिसक्थमालभेत । अत्र वार्तिकम् ।<!परादिश्च परान्तश्च पूर्वान्तश्चापि दृश्यते !> (वार्तिकम्) ॥ पूर्वादयश्च दृश्यन्ते व्यत्ययो बहुलं ततः ॥ इति परादिः । तुविजाता उरुक्षया (तु॒वि॒जा॒ता उ॑रु॒क्षया॑) । परान्तः । नि येन मुष्टिहत्यया (नि येन॑ मुष्टिह॒त्यया॑) । यस्त्रिचक्रः (यस्त्रि॑च॒क्रः) । पूर्वान्तः । विश्वायुर्धेहि (वि॒श्वायु॑र्धेहि) ॥ इति समासस्वराः ॥

Padamanjari

Up

index: 6.2.199 sutra: परादिश्छन्दसि बहुलम्


परादिरिति । परशब्देनात्र सक्थशब्द एव गृह्यत इति । तस्यैव पूर्वसूत्रे सन्निहितत्वात् । यद्येवम्, परग्रहणमनर्थकम्, प्कृतो हि सक्थशब्दोऽनुवर्तिष्यते नैतदस्तिः बहुव्रीहेरपि प्रकृतिस्यानुवृत्तिः स्यात्, तस्याद्यौदातत्वं शङ्क्येत, विभाषाग्रहणे प्रकृते बहुलग्रहणस्य प्रयोजनमन्यदपि यथा स्यादिति । ऋजुवाहुरिति । बहुव्रीहिः । वाक्यतिश्चित्पतिरिति । षष्ठीसमासौ । अत्र भाषाविषये पत्यावैश्वर्ये इत्यस्य न भूवाक्चिद्दिधिषु इति प्रतिषेधे समासान्तोदातत्वं भवति । बहुलग्रहकणसिद्धमर्थं श्लोकेन दर्शयति - परादिश्च परान्तश्चेति । पूर्वपर शब्दाभ्यां पूर्वोतरपदयोर्ग्रहणम्। यत एवं परादिप्रभृतिरुदातश्च्छन्दसि दृश्यते, ततो हेतोर्बहुलं स्वरव्यत्यय उक्तः । स्वरव्यत्ययार्थं बहुलग्रहणं कृतमित्यर्थः ॥