6-2-197 द्वित्रिभ्यां पाद्दन्मूर्धसु बहुव्रीहौ उत्तरपदात् अन्तः विभाषा
index: 6.2.197 sutra: द्वित्रिभ्यां पाद्दन्मूर्धसु बहुव्रीहौ
द्वि त्रि इत्येताभ्यामुत्तरेसु पाद् दत् मूर्धनित्येतेषु उत्तरपदेषु यो बहुव्रीहिः, तत्र विभाषा अन्तः उदात्तो भवति। द्वौ पादो अस्य द्विपात्, द्विपात्। त्रिपात्, त्रिपात्। द्विदन्, द्विदन्। त्रिदन्, त्रिदन्। द्विमूर्धा, द्विमूर्धा। त्रिमूर्धा, त्रिमूर्धा। पादिति कृताकरलोपः पादशब्दो गृह्यते। दतिति कृतददादेशो दन्तशब्दः। मूर्धनिति त्वकृतसमासन्तो नान्त एव मूर्धन्शब्दः। तस्य एतत् प्रयोजनमसत्यपि समासान्तेऽन्तोदात्तत्वं यथा स्यात्। एतदेव ज्ञापकम्, अनित्यः समासान्तो भवतीति। यदाऽपि समासान्तः क्रियते तदा अपि बहुव्रीहेः कार्यित्वात् तदेकदेशत्वाच् च समासान्तस्य अन्तोदात्तत्वं पक्षे भवत्येव। द्विमूर्धः। त्रिमूर्धः। द्वित्रिभ्याम् इति किम्? कल्याणमूर्धा। पादादिषु इति किम्? द्विहस्तम्। बहुव्रीहौ इति किम्? द्वयोर्मूर्धा द्विमूर्धा।
index: 6.2.197 sutra: द्वित्रिभ्यां पाद्दन्मूर्धसु बहुव्रीहौ
आभ्यां परेश्वेश्वन्तोदात्तो वा । द्विपाच्चतुष्पाच्चरथाय (द्वि॒पाच्चतु॑ष्पाच्च॒रथा॑य) । त्रिपादूर्ध्वः (त्रि॒पादू॒र्ध्वः) । द्विदन् । त्रिमूर्धानं सप्तरश्मिम् (त्रि॒मू॒र्धानं॑ स॒प्तरश्मिम्) । मूर्धन्नित्यकृतसमासान्त एव मूर्धशब्दः । तस्यैतत्प्रयोजनमसत्यपि समासान्ते अन्तोदात्तत्वं यथा स्यात् । एतदेव ज्ञापकमनित्यः समासान्तो भवतीति । यद्यपि च समासान्तः क्रियते तथापि बहुव्रीहिकार्यत्वात्तदेकदेशत्वाच्च समासान्तोदात्तत्वं पक्षे भवत्येव द्विमूर्धः । त्रिमूर्धः । द्वित्रिभ्यां किम् । कल्याणमूर्धा । बहुव्रीहौ किम् । द्वयोर्मूर्धा द्विमूर्धा ।