सोरवक्षेपणे

6-2-195 सोः अवक्षेपणे उत्तरपदात् अन्तः उपसर्गात् तत्पुरुषे

Kashika

Up

index: 6.2.195 sutra: सोरवक्षेपणे


सुशब्दात् परमुत्तरपदं तत्पुरुषे समासेऽन्तोदात्तं भवति अवक्षेपणे गम्यमाने। अवक्षेपणं निन्दा। इह खलु इदानीं सुस्थण्डिले सुस्फिगाभ्यां सुप्रत्यवसितः। सुशब्दोऽत्र पूजायाम् एव। वाक्यार्थस् तु अवक्षेपणमसूयया, तथा अभिधानात्। सोः इति किम्? कुब्राह्मणः। अवक्षेपणे इति किम्? शोभनेषु तृणेषु सुतृणेषु।

Siddhanta Kaumudi

Up

index: 6.2.195 sutra: सोरवक्षेपणे


सुप्रत्यवसितः । सुरत्र पूजायामेव । वाक्यार्थस्त्वत्र निन्दा । असूयया तथाभिधानात् । सोः किम् । कुब्राह्मणः । अवक्षेपणे किम् । सुवृषणम् ।

Padamanjari

Up

index: 6.2.195 sutra: सोरवक्षेपणे


उदाहरणे तु स्वती पूजायाम् इति कर्मप्वचनीयस्य समासः । तेन सुप्रत्यवसिते थाथादिस्वरेण सिद्धिर्नाशङ्क्या । यदि सुशब्दोऽत्र पूजायामेव वर्तते, कथं तर्हि क्षेपो गम्यते इत्याह - वाक्यार्थस्त्विति । कथम् इत्याह - आसूयया तथाभिधानादिति । यः खल्वनर्थं उपस्थिते सुखायामास्ते तं प्रकृत्यैवमुक्ते क्षेपो गम्यते ॥