6-2-194 उपात् द्व्यजजिनम् अगौरादयः उत्तरपदात् अन्तः उपसर्गात् तत्पुरुषे
index: 6.2.194 sutra: उपाद् द्व्यजजिनमगौरादयः
उपादुत्तरं द्व्यचजिनं च अन्तोदात्तं भवति तत्पुरुषे समासे गौरादीन् वर्जयित्वा। उपगतो देवमुपदेवः। उपसोमः। उपेन्द्रः। उपहोडः। अजिन उपाजिनम्। अगौरादयः इति किम्। उपगौरः। उपतैषः। तत्पुरुषे इत्येव, उपगतः सोमोऽस्य उपसोमः। गौर। तैष। नैष। तैट। लट। लोट। जिह्वा। कृष्णा। कन्या। गुड। कल्य। पाद। गौरादिः।
index: 6.2.194 sutra: उपाद् द्व्यजजिनमगौरादयः
उपात्परं यत् द्व्यच्कमजिनं चान्तोदात्तं तत्पुरुषे गौरादीन्वर्जयित्वा । उपदेवः । उपेन्द्रः । उपाजिनम् । अगौरादयः किम् । उपगौरः । उपतैषः । तत्पुरुषे किम् । उपगतः सोमोऽस्य स उपसोमः ।
index: 6.2.194 sutra: उपाद् द्व्यजजिनमगौरादयः
गुरी उद्यमने, पचाद्यजन्तात्प्रज्ञाद्यण्, गौरम्। तिष्येण युक्तः कालस्तैषः । लेट् लोट् इति । कण्ड्वादिपठिताब्यां पचाद्यच्, लेटलोटौ । दिहेर्जिह्वा उणादिः । कृषेर्वर्णे इति नक्, टाप् - कृष्णा । कन्याशब्दः अध्न्यादयश्चेति निपातितः । गुघ घनत्वे इगुपधात्कः गुधः । कॢपिपदिभ्यां घञ् - कल्पः, पादः ॥