6-2-193 प्रतेः अंश्वादयः तत्पुरुषे उत्तरपदात् अन्तः उपसर्गात्
index: 6.2.193 sutra: प्रतेरंश्वादयस्तत्पुरुषे
प्रतेरंश्वादयस् तत्पुरुषे समासेऽन्तोदात्ताः भवन्ति। प्रतिगतः अंशुः प्रत्यंशुः। प्रतिजनः। प्रतिराजा। राजशब्दः समासान्तस्य अनित्यत्वाद् यदा टज् न अस्ति तदा प्रयोजयति। तस्मिन् हि सति चित्त्वादेव अन्तोदात्तत्वं सिद्धम्। तत्पुरुषे इति किम्? प्रतिगताः अंशवः अस्य प्रत्यंशुः अयमुष्ट्रः। अंशु। जन। राजन्। उष्ट्र। खेटक। अजिर। आर्द्रा। श्रवण। कृत्तिका। अर्ध। पुर।
index: 6.2.193 sutra: प्रतेरंश्वादयस्तत्पुरुषे
प्रतेः परेंऽश्वादयोऽन्तोदात्ताः । प्रतिगतोंऽशुः प्रत्यंशुः प्रतिजनः । प्रतिराजा । समासान्तस्यानित्यत्वान्न टच् ।
index: 6.2.193 sutra: प्रतेरंश्वादयस्तत्पुरुषे
अंशुशब्दः कुश्चेति वर्तमाने मृगय्वादयश्चेति निपातितः । राजतेः कनिन् राजन् । उष दाहे, ष्ट्रन् -उष्ट्रः । खिट्, ण्वुल् -खेटकः । अजिरशिशिर इति किरच् - अजिरम् । द्रातेराङ्पूर्वाद् आतश्चोपसर्गे इत्यङ्, अस्मादेव निपातनादाङे रगागमझः - आर्द्रा । शृणोतेर्ल्युट् - श्रवणम् । कृतिभिदिलतिभ्यः कित्, तिकन् प्रकृतः - कृतिका । ऋघेः पचाद्यच् - अर्धः । पुर अग्रगमने इगुपधात्कः पुरम् । एते अंश्वादयः ॥