6-2-192 नेः अनिधाने उत्तरपदात् अन्तः उपसर्गात्
index: 6.2.192 sutra: नेरनिधाने
नेः परमुत्तरपदमन्तोदात्तं भवति अनिधाने। निधानमप्रकाशता। अनिमूलम् न्यक्षम्। नितृणम्। बहुव्रीहिरयं प्रादिसमासो वा। अव्ययीभावे तु समासान्तोदात्तत्वेन एव सिद्धम्। अनिधाने इति किम्? निवाग्वृषलः। निदण्डः। निहितवाक्, निहितदण्डः इत्यर्थः। निशब्दोऽत्र निधानार्थं ब्रवीति। प्रदयो हि वृत्तिविषये ससाधनां क्रियामाहुः।
index: 6.2.192 sutra: नेरनिधाने
निधानमप्रकाशता ततोऽन्यदनिधानं प्रकाशनमित्यर्थः । निमूलम् । न्यक्षम् । अनिधाने किम् । निहितो दण्डो निदण्डः ।
index: 6.2.192 sutra: नेरनिधाने
निधानमप्रकाशतेति । न निधानमनिधानम् । निर्गतं मूलमस्य निर्गतं वा मूलन्निमूलम् । निधानार्थं ब्रवीतीति । अप्रकाशतां ब्रवीतीत्यर्थः । कथं पुनर्निशब्दस्यायमर्थः इत्याह - प्रादयो हीति ॥