6-2-191 अतेः अकृत्पदे उत्तरपदात् अन्तः उपसर्गात्
index: 6.2.191 sutra: अतेरकृत्पदे
अतेः परमकृदन्तं पदशब्दश्च अन्तोदात्तो भवति। अत्यङ्कुशो नागः। अतिकशोऽश्वः। अपदशब्दः खल्वपि अतिपदा शक्वरी। अकृत्पदे इति किम्? अतिकारकः। अतेर्धातुलोप इति वक्तव्यम्। इह माभूत्, शोभनो गार्ग्यः अतिगार्ग्यः। इह च यथा स्यात्, अतिक्रान्तः कारकाततिकारकः इति।
index: 6.2.191 sutra: अतेरकृत्पदे
अतेः परमकृदन्तं पदशब्दश्चान्तोदात्तः । अत्यङ्कुशो नागः । अतिपदगायत्री । अकृत्पदे किम् । अतिकारः ।<!अतेर्धातुलोप इति वाच्यम् !> (वार्तिकम्) ॥ इह मा भूत् । शोभनो गार्ग्योऽतिगार्ग्यः । इह च स्यात् । अतिक्रान्तः कारुमतिकारुकः ।
index: 6.2.191 sutra: अतेरकृत्पदे
अकृच्च पदच्च अकृत्पदे ॥