पुरुषश्चान्वादिष्टः

6-2-190 पुरुषः च अन्वादिष्टः उत्तरपदात् अन्तः उपसर्गात्

Kashika

Up

index: 6.2.190 sutra: पुरुषश्चान्वादिष्टः


पुरुषशब्दोऽन्वादिष्टवाची च अनोरुत्तरोऽन्तोदात्तो भवति। अन्वादिष्टः पुरुषः अनुपुरुषः। अन्वादिष्ट अन्वाचितः कथितानुकथितो वा। अन्वादिष्टः इति किम्? अनुगतः पुरुषः अनुपुरुषः।

Siddhanta Kaumudi

Up

index: 6.2.190 sutra: पुरुषश्चान्वादिष्टः


अनोः परोऽन्वादिष्टवाची पुरुषोऽन्तोदात्तः । अन्वादिष्ट पुरुषोऽनुपुरुषः । अन्वादिष्टः किम् । अनुगतः पुरुषोऽनुपुरुषः ।

Padamanjari

Up

index: 6.2.190 sutra: पुरुषश्चान्वादिष्टः


अन्वादिष्टः - अप्रधानशिष्टः, यथा भिक्षामठ गां चानयेति गोरानयनम् । कथितानुकथितो वेति । कस्मिंश्चित्प्राक्कथिते योऽन्यः पश्चात्कथ्यते स कथितानुकथितः । अनुगतः - पश्चाद्गतः ॥